Go To Mantra

अ॒स्येदु॒ प्र ब्रू॑हि पू॒र्व्याणि॑ तु॒रस्य॒ कर्मा॑णि॒ नव्य॑ उ॒क्थैः। यु॒धे यदि॑ष्णा॒न आयु॑धान्यृघा॒यमा॑णो निरि॒णाति॒ शत्रू॑न् ॥

Mantra Audio
Pad Path

अस्य । इत् । ऊं इंति । प्र । ब्रूहि । पूर्व्याणि । तुरस्य । कर्माणि । नव्य: । उथ्यै: ॥ युधे । यत् । इष्णान: । आयुधानि । ऋधायमाण: । निऽरिणाति ॥३५.१३॥

Atharvaveda » Kand:20» Sukta:35» Paryayah:0» Mantra:13


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

सभापति के लक्षणों का उपदेश।

Word-Meaning: - (अस्य) उस (इत्) ही (उ) विचारपूर्वक (तुरस्य) शीघ्रता करनेवाले [सभापति] के (पूर्व्याणि) पहिले किये हुए (कर्माणि) कामों को (प्र) अच्छे प्रकार (ब्रूहि) तू कह, (उक्थैः) कहने योग्य वचनों से (नव्यः) स्तुतियोग्य होकर, (युधे) युद्ध के लिये (आयुधानि) हथियारों को (इष्णानः) बार-बार चलाता हुआ और (ऋघायमाणः) बढ़ता हुआ [बे-रोक चलता हुआ] (यत्) जो [सभापति] (शत्रून्) वैरियों को (निरिणाति) मारता जाता है ॥१३॥
Connotation: - जो सभाध्यक्ष सेनापति शस्त्र-अस्त्र विद्या में चतुर और विजयी शूर होवें, विद्वान् लोग उसके विद्या, विनय, वीरता आदि गुणों की बड़ाई करके उसका मान और उत्साह बढ़ावें ॥१॥
Footnote: १३−(अस्य) सभापतेः (इत्) (उ) (प्र) प्रकर्षेण (ब्रूहि) कथय (पूर्व्याणि) पूर्व्यं पुराणनाम-निघ०३।२७। पुराणानि (तुरस्य) तुरमाणस्य (कर्माणि) वीरकर्माणि (नव्यः) अ०२।।२। अचो यत्। पा०३।१।९७। णु स्तुतौ-यत्। (उक्थैः) पातॄतुदिवचि०। उ०२”।७। वच परिभाषणे थक्। वक्तुं योग्यैर्वचनैः (युधे) युद्धाय (यत्) यः सेनापतिः (इष्णानः) इष आभीक्ष्ण्ये-शानच्। वारं-वारं प्रेरयन् (आयुधानि) शस्त्राणि (ऋघायमाणः) इगुपधज्ञाप्रीकिरः कः। पा०३।१।१३। ऋधु वृद्धौ-क, धस्य घः। लोहितादिडाज्भ्यः क्यच्। पा०३।१।१३। ऋध-भवत्यर्थे-क्यच्, शानच्। ऋध ऋधो वृद्धो भवतीति। प्रवर्धमानः। अप्रतिहतगतिः (निरिणाति) री गतिरेषणयोः श्ना। प्वादीनां ह्रस्वः। पा०७।३।८०। इति ह्रस्वः। निरन्तरं हिनस्ति (शत्रून्) वैरिणो दुष्टान् ॥