Go To Mantra

हि॑र॒ण्यये॑न पुरुभू॒ रथे॑ने॒मं य॒ज्ञं ना॑स॒त्योप॑ यातम्। पिबा॑थ॒ इन्मधु॑नः सो॒म्यस्य॒ दध॑थो॒ रत्नं॑ विध॒ते जना॑य ॥

Mantra Audio
Pad Path

हिरण्ययेन । पुरुभू इति पुरुऽभू । रथेन । इमम् । यज्ञम् । नासत्या । उप । यातम् ॥ पिबाथ: । इत् । मधुन: । सोम्यस्य । दधथ: । रत्नम् । विधते । जनाय ॥१४३.४॥

Atharvaveda » Kand:20» Sukta:143» Paryayah:0» Mantra:4


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

१-७ ९ राजा और मन्त्री के कर्तव्य का उपदेश।

Word-Meaning: - (पुरुभू) हे पालन व्यवहारों के विचारनेवाले ! (नासत्या) हे सदा सत्य स्वभाववाले दोनों ! [राजा और मन्त्री] (हिरण्ययेन) ज्योति रखनेवाले [अग्नि आदि प्रकाशबल से चलनेवाले] (रथेन) रमणीय रथ से (इमम्) इस (यज्ञम्) यज्ञ [देवपूजा, संगतिकरण और दान व्यवहार] को (उप) आदर से (यातम्) प्राप्त होओ, और (मधुनः) उत्तम ज्ञान के (सोम्यस्य) सोम [तत्त्व रस] में उत्पन्न रस का (इत्) अवश्य (पिबाथः) पान करो और (विधते) पुरुषार्थ करते हुए (जनाय) मनुष्य के लिये (रत्नम्) रत्न [सुन्दर धन] (दधथः) दान करो ॥४॥
Connotation: - राजा और मन्त्री के सुप्रबन्ध से सब प्रजागण विज्ञान के साथ शिल्प विद्या द्वारा रत्नों का संग्रह करके सुखी होवें ॥४॥
Footnote: ४−(हिरण्ययेन) तेजोमयेन। अग्न्यादिप्रकाशबलयुक्तेन (पुरुभू) पॄभिदिव्यधि०। उ० १।२६। पॄ पालनपूरणयोः-कु+भू चिन्तने-डु। हे पुरूणां पालनव्यवहाराणां भावयितारौ चिन्तयितारौ (रथेन) रमणीयेन यानेन (इमम्) (यज्ञम्) देवपूजासंगतिकरणदानव्यवहारम् (नासत्या) सू० १४०।१। हे सदा सत्यस्वभावौ (उप) पूजायाम् (यातम्) प्राप्नुतम् (पिबाथः) लेटि रूपम्। पानं कुरुतम् (इत्) अवश्यम् (मधुनः) निश्चितज्ञानस्य। मधुज्ञानस्य (सोम्यस्य) सोमे तत्त्वरसे भवस्य रसस्य (दधथः) दध दाने धारणे च-लेट्। दत्तम् (रत्नम्) रमणीयं धनम् (विधते) विध विधाने-शतृ। पुरुषार्थं कुर्वते (जनाय) मनुष्याय ॥