Reads times
PANDIT KSHEMKARANDAS TRIVEDI
राजा और प्रजा के कर्तव्य का उपदेश।
Word-Meaning: - (सुतासः) निचोड़े हुए, (मधुमत्तमाः) अत्यन्त ज्ञान करनेवाले, (मन्दिनः) आनन्द देनेवाले, (पवित्रवन्तः) शुद्ध व्यवहारवाले (सोमाः) सोम [तत्त्व रस] (इन्द्राय) इन्द्र [बड़े ऐश्वर्यवाले पुरुष] के लिये (अक्षरन्) बहे हैं, (मदाः) वे आनन्द देनेवाले [तत्त्व रस] (वः) तुम (देवान्) विद्वानों को (गच्छन्तु) पहुँचें ॥४॥
Connotation: - विद्वान् लोग ज्ञान के साथ सब पदार्थों का तत्त्व जानकर ऐश्वर्य बढ़ावें ॥४॥
Footnote: मन्त्र ४-६ ऋग्वेद में हैं-९।१०१।४-६, सामवेद-उ० २।२। तृच १, म० १ साम० पू० ६।६।३ ॥ ४−(सुतासः) निष्पादिताः (मधुमत्तमाः) मधुना ज्ञानेन अतिशयेन युक्ताः (सोमाः) तत्त्वरसाः (इन्द्राय) परमैश्वर्यवते मनुष्याय (मन्दिनः) अ० २०।१७।४। आनन्दयितारः (पवित्रवन्तः) शुद्धव्यवहारोपेताः (अक्षरन्) संचलनं कृतवन्तः (देवान्) विदुषः पुरुषान् (गच्छन्तु) प्राप्नुवन्तु (वः) (युष्मान्) (मदाः) हर्षकाः सोमाः ॥