Go To Mantra

कपृ॑न्नरः कपृ॒थमुद्द॑धातन चो॒दय॑त खु॒दत॒ वाज॑सातये। नि॑ष्टि॒ग्र्य: पु॒त्रमा च्या॑वयो॒तय॒ इन्द्रं॑ स॒बाध॑ इ॒ह सोम॑पीतये ॥

Mantra Audio
Pad Path

कृपत् । नर: । कपृथम् । उत्‌ । दधातन । चोदयत । खुदत । वाजऽसातये ॥ निष्टिग्र्य: । पुत्रम् । आ । च्यवय । ऊतये । इन्द्रम् । सऽबाध: । इह । सोमऽपीतये ॥१३७.२॥

Atharvaveda » Kand:20» Sukta:137» Paryayah:0» Mantra:2


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

राजा और प्रजा के कर्तव्य का उपदेश।

Word-Meaning: - (कपृत्) हे सुख से भरनेवाले, (नरः) नरो ! [नेताओ] (सबाधः) नाश के रोकनेवाले होकर तुम (कपृथम्) सुख से भरनेवाले, (निष्टिग्र्यः) निश्चित इष्ट क्रिया की बतानेवाली [माता] के (पुत्रम्) पुत्र (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले शूर] को (वाजसातये) धनों के पाने के लिये (सोमपीतये) सोम [तत्त्व रस] पीने के लिये और (ऊतये) रक्षा के लिये (इह) यहाँ पर (उत्) अच्छे प्रकार (दधातन) धारण करो, (चोदयत) आगे बढ़ाओ, (खुदत) सुखी करो और (आ) सब ओर से (च्यवय) उत्साही करो ॥२॥
Connotation: - नेता लोग बड़े गुणी शूर पुरुष को प्रजा की रक्षा के लिये राजा बनावें और सब प्रकार उत्साही करें ॥२॥
Footnote: २−(कपृत्) क सुखम्+पृ पूर्त्तौ-क्विप् तुक् च विभक्तेर्लुक्। हे कपृतः। सुखेन पूरकाः (नरः) हे नेतारः (कपृथम्) हनिकुषिनी०। उ० २।२। क+पृ पूर्त्तौ-क्थन्। सुखेन पूरयितारम् (उत्) उत्कर्षेण (दधातन) धारयत (चोदयत) प्रेरयत (खुदत) खुर्द क्रीडायाम्, रेफलोपः। क्रीडयत। सुखयत (वाजसातये) धनानां लाभाय (निष्टिग्र्यः) नि+इष्टि, पृषोदरादिरूपम्+गॄ विज्ञापने-क्विप्। निष्टिम् निश्चिताम् इष्टिम् इष्टक्रियां गारयते विज्ञापयतीति निष्टिग्रीः तस्या जनन्याः (पुत्रम्) (आ) समन्तात् (च्यवय) च्यु सहने, एकवचनं छान्दसम्। च्यवयत। उत्साहिनं कुरुत (ऊतये) रक्षायै (इन्द्रम्) परमैश्वर्यवन्तं शूरम् (सबाधः) स्यतीति सः। षो अन्तकर्मणि-ड+बाधृ लोडने प्रतिघाते-क्विप्। सबाधः ऋत्विजः-निघ० ३।१८। नाशस्य प्रतिघातकाः (इह) अत्र (सोमपीतये) तत्त्वरसपानाय ॥