Go To Mantra

विदे॑वस्त्वा म॒हान॑ग्नी॒र्विबा॑धते मह॒तः सा॑धु खो॒दन॑म्। कु॑मारी॒का पि॑ङ्गलि॒का कार्द॒ भस्मा॑ कु॒ धाव॑ति ॥

Mantra Audio
Pad Path

विदेव: । त्वा । महान् । अग्नी: । विबाधते । महत: । साधु । खोदनम् । कुमारिका । पिङ्गलिका । कार्द । भस्मा । कु । धावति ॥१३६.१४॥

Atharvaveda » Kand:20» Sukta:136» Paryayah:0» Mantra:14


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

राजा और प्रजा के कर्तव्य का उपदेश।

Word-Meaning: - [हे प्रजा जन !] (विदेवः) मदरहित [निरहंकारी], (महान्) महान् पुरुष (त्वा) तुझसे (महतः) बड़े (अग्नीः) अग्नियों [आत्मिक और सामाजिक बलों] के द्वारा (खोदनम्) खोदने के कर्म [सैंध सुरंग आदि] को (साधु) भले प्रकार (विबाधते) हटा देता है। (पिङ्गलिका) शोभायमान (कुमारिका) कामना योग्य कुमारी [कन्या] (कार्द) कीचड़ और (भस्मा) भस्म [राख आदि] को (कु) भूमि पर (धावति) शुद्ध कर देती है ॥१४॥
Connotation: - राजा और प्रजा मिलकर चोर आदि दुष्टों को हटावें, जैसे शुद्ध स्वभाववाली स्त्री कूड़े-करकट को घर से बाहिर फैंक देती है ॥१४॥
Footnote: १४−(विदेवः) दिवु क्रीडामदादिषु−अच्। विगतमदः। निरहंकारः पुरुषः (विबाधते) निवारयति (कुमारिका) कमेः किदुच्चोपधायाः। उ० ३।१३८। कमु कान्तौ-आरन्, कन् टाप् अकारस्य उकारः, अत इत्त्वम्। कमनीया कन्या (पिङ्गलिका) कलस्तृपश्च। उ० १।१०४। पिजि दीप्तौ, वासे, बले, हिंसायां दाने च-कलप्रत्ययः, कन्, टाप्, अत इत्त्वम्। दीप्यमाना। शोभमाना (कार्द) कर्द कुत्सिते शब्दे-घञ्, विभक्तेर्लुक्। कार्दम् कर्दमम्। पङ्कम् (भस्मा) छान्दसो दीर्घः। भस्म। दग्धगोमयादिविकारम् (कु) कौ। भूम्याम् (धावति) धावु गतिशुद्ध्योः। शोधयति। अन्यद् यथा म० १२ ॥