Go To Mantra

म॑हान॒ग्नी कृ॑कवाकं॒ शम्य॑या॒ परि॑ धावति। अ॒यं न॑ वि॒द्म यो मृ॒गः शी॒र्ष्णा ह॑रति॒ धाणि॑काम् ॥

Mantra Audio
Pad Path

महान् । अग्नी इति । कृकवाकम् । शम्यया । परि । धावति ॥ अयम् । न । विद्म । य: । मृग: । शीर्ष्णा । हरति । धाणिकम् ॥१३६.१०॥

Atharvaveda » Kand:20» Sukta:136» Paryayah:0» Mantra:10


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

राजा और प्रजा के कर्तव्य का उपदेश।

Word-Meaning: - (महान्) महान् पुरुष (अग्नी) दोनों अग्नियों [आत्मिक और सामाजिक बलों] से और (शम्यया) जूये की कील [के समान शस्त्र] से (कृकवाकम् परि) बनावटी बोलीवाले पर (धावति) दौड़ता है। [उसको] (न) अब (विद्म) हम जानते हैं, (अयम् यः) यह जो (मृगः) पशु [के तुल्य मूर्ख] (शीर्ष्णा) शिर से [कल्पित विचार से] (धाणिकाम्) बस्ती [राजधानी आदि] को (हरति) लूटता है ॥१०॥
Connotation: - जो ठग छल से झूँठी बनावटी बोली बोलकर राजधानी आदि बस्ती को लूटें, राजा उनको यथावत् दण्ड देवें ॥१०॥
Footnote: १०−(महान्) (अग्नी) म० ६। अग्निभ्याम्। आत्मिकसामाजिकबलाभ्याम् (कृकवाकम्) सृवृभूशुषिमुषिभ्यः कक्। उ० ३।४१। करोतेः−कक्+वच कथने−घञ्। कृकः कृत्रिमः कल्पितो वाको वचनं यस्य तम्। कृत्रिमवाचिनम् (शम्यया) अथ० ६।१३८।४। शान्तिकरेण युगकीलतुल्यशस्त्रेण (परि) प्रति (धावति) शीघ्रं गच्छति (अयम्) (न) सम्प्रति−निरु० ७।३१। (विद्म) जानीमः (यः) (मृगः) पशुतुल्यो मूर्खः (शीर्ष्णा) शिरसा। कल्पितविचारेण (हरति) लुण्टति (धाणिकाम्) आणको लूघूशिङ्घिधाञ्भ्यः। उ० ३।८३। दधातेः-आणकप्रत्ययः, टाप् अत इत्त्वम्। वस्तीम्। राजधान्यादिकाम् ॥