Go To Mantra

तां ह॑ जरितर्नः॒ प्रत्य॑गृभ्णं॒स्तामु ह॑ जरितर्नः॒ प्रत्य॑गृभ्णः। अहा॑नेतरसं न॒ वि चे॒तना॑नि य॒ज्ञानेत॑रसं न॒ पुरो॒गवा॑मः ॥

Mantra Audio
Pad Path

ताम् । ह । जरित: । न: । प्रति । अगृभ्णन् । ताम् । ऊं इति । ह । जरित: । न: । प्रति । अगृभ्ण: ॥ अहानेतरसम् । न । वि । चेतनानि । यज्ञानेतरसम् । न । पुरोगवाम: ॥१३५.७॥

Atharvaveda » Kand:20» Sukta:135» Paryayah:0» Mantra:7


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य के कर्तव्य का उपदेश।

Word-Meaning: - (ताम्) उस [दक्षिणा] को (ह) ही, (जरितः) हे स्तुति करनेवाले ! (नः) हमारे लिये (प्रति अगृभ्णन्) उन्होंने [विज्ञानियों ने म० ६] प्रत्यक्ष पाया है, (ताम्) उसको (उ) निश्चय करके (ह) ही, (जरितः) हे स्तुति करनेवाले ! (नः) हमारे लिये (प्रति अगृभ्णः) तूने प्रत्यक्ष पाया है। (न) अभी (अहानेतरसम्) व्याप्ति में बल रखनेवाले व्यवहार को, (वि) विविध (चेतनानि) चेतनाओं को, और (न) अभी (यज्ञानेतरसम्) यज्ञ [देवपूजा, संगतिकरण और दान] में बल रखनेवाले व्यवहार को (पुरोगवामः) हम आगे होकर पावें ॥७॥
Connotation: - जैसे पूर्वज महात्माओं ने श्रेष्ठ कर्मों से प्रतिष्ठा पाई है, वैसे ही आप और हम मिलकर विज्ञान द्वारा बड़ाई पावें ॥७॥
Footnote: ७−(ताम्) दक्षिणाम्−म० ६। (ह) एव (जरितः) हे स्तोतः (नः) अस्मभ्यम् (प्रति) प्रत्यक्षम् (अगृभ्णन्) अगृह्णन्। गृहीतवन्तः (ताम्) (उ) निश्चयेन (ह) (जरितः) (नः) (प्रति) प्रत्यक्षम् (अगृभ्णः) अगृह्णः। गृहीतवानसि (अहानेतरसम्) सम्यानच् स्तुवः। उ० २।८९। अह व्याप्तौ−आनच्। तरो बलनाम−निघ० २।९। ततः अर्शआद्यच्। अहाने व्याप्तौ तरसं बलयुक्तं व्यवहारम् (न) सम्प्रति−निरु० ७।३१। (वि) विविधानि (चेतनानि) चेतनाः। ज्ञानानि (यज्ञानेतरसम्) सम्यानच् स्तुवः। उ० २।८९। यज देवपूजासंगतिकरणदानेषु आनच्, नकारश्छान्दसः। यज्ञे बलयुक्तं व्यवहारम् (न) सम्प्रति (पुरोगवामः) गु गतौ−लट्, परस्मैपदम्। गवते गतिकर्मा−निघ० २।१४। अग्रे भूत्वा गच्छामः प्राप्नुमः ॥