Go To Mantra

अला॑बूनि पृ॒षात॑का॒न्यश्व॑त्थ॒पला॑शम्। पिपी॑लिका॒वट॒श्वसो॑ वि॒द्युत्स्वाप॑र्णश॒फो गोश॒फो जरित॒रोथामो॑ दै॒व ॥

Mantra Audio
Pad Path

अलाबूनि । पृषातकानि । अश्वत्थऽपलाशम् ॥ पिपीलिका । वटश्वस: । विऽद्युत् । स्वापर्णशफ: । गोशफ: । जरित: । आ । उथाम: । दैव ॥१३५.३॥

Atharvaveda » Kand:20» Sukta:135» Paryayah:0» Mantra:3


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य के कर्तव्य का उपदेश।

Word-Meaning: - (अलाबूनि) तूँबी आदि बेलें, (पृषातकानि) पृषातक [वृक्ष विशेष], (अश्वत्थपलाशम्) पीपल और पलाश वा ढाक [वृक्ष विशेष], (पिपीलिका) पिपीलिका [वृक्ष विशेष], (वटश्वसः) वटश्वस [वृक्ष विशेष], (विद्युत्) बिजुली [वृक्ष विशेष], (स्वापर्णशफः) स्वापर्णशफ [वृक्ष विशेष], और (गोशफः) गोशफ [वृक्ष विशेष] हैं, [उन सब में] (जरितः) हे स्तुति करनेवाले (दैव) परमात्मा को देवता माननेवाले विद्वान् ! (आ) सब ओर से (उथामः) हम उठते हैं ॥३॥
Connotation: - मनुष्यों को योग्य है कि वाटिका, खेत आदि में अनेक लता बेलों और वृक्षों को लगाकर ठीक-ठीक उपकार लेकर सुखी होवें ॥३॥
Footnote: ३−(अलाबूनि) नञि लम्बेर्नलोपश्च। उ० १।८७। नञ्+लबि अवस्रंसने−ऊ, ऊकारस्य उकारः, स च णित्, नलोपश्च। तुम्बीलताः (पृषातकानि) अथ० १४।२।४८। पृषु सेचने−क+अत बन्धने−क्वुन्। वृक्षविशेषाः (अश्वत्थपलाशम्) पिप्पलपलाशवृक्षसमूहः (पिपीलिका) अथ० ७।६।७। अपि+पील रोधने−ण्वुल्, अकारलोपः टाप्, अत इत्त्वम्। पिपीलिका ऐलतेर्गतिकर्मणः निरु० ७।१३। वृक्षविशेषः (वटश्वसः) वट वेष्टने−अच्+श्वस प्राणने−अच्। वृक्षविशेषः (विद्युत्) वृक्षविशेषः (वटश्वसः) (स्वापर्णशफः) वृक्षविशेषः (गोशफः) वृक्षविशेषः (जरितः) म० १। हे स्तोतः (आ) समन्तात् (उथामः) उत्थामः। उच्चैर्भवामः (दैव) म० १। हे परमेश्वरोपासक विद्वन् ॥