Go To Mantra

इ॒हेत्थ प्रागपा॒गुद॑ग॒धरा॑ग्व॒त्साः पुरु॑षन्त आसते ॥

Mantra Audio
Pad Path

इह । इत्थ । प्राक् । अपाक् । उदक् । अधराक् । वत्सा: । पुरुषन्त । आसते ॥१३४.२॥

Atharvaveda » Kand:20» Sukta:134» Paryayah:0» Mantra:2


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

बुद्धि बढ़ाने का उपदेश।

Word-Meaning: - (इह) यहाँ (इत्थ) इस प्रकार ............ [म० १]−(वत्साः) प्यारे बच्चे (पुरुषन्तः) पुरुष होते हुए (आसते) ठहरते हैं ॥२॥
Connotation: - सब स्थान और सब काल में मनुष्य पुरुषार्थ करें ॥२॥
Footnote: २−(वत्साः) प्रियशिशवः (पुरुषन्तः) पुरुषा भवन्तः (आसते) तिष्ठन्ति ॥