Reads times
PANDIT KSHEMKARANDAS TRIVEDI
मनुष्य के लिये पुरुषार्थ का उपदेश।
Word-Meaning: - (यवानः) युवा [बलवान्] (यतिस्वभिः) यतियों [यत्न करनेवालों] में प्रकाशमान, (कुभिः) ढकलेनेवाला [प्रतापवाला] ॥७॥
Connotation: - मनुष्य शरीर और आत्मा से बलवान् होकर भूमि की रक्षा और विद्या की बढ़ती करें ॥७-१०॥
Footnote: ७−(यवानः) सम्यानच् स्तुवः। उ० २।८९। यु मिश्रणामिश्रणयोः-आनच्। युवा। बलवान् (यतिस्वभिः) सर्वधातुभ्य इन्। उ० ४।११८, यती यत्ने-इन्। इगुपधात् कित्। उ० ४।१२०। षुभ षुम्भ भाषणभासनहिंसनेषु-इन् कित्। उकारस्य वः। यतिषु यत्नशीलेषु दीप्यमानः (कुभिः) इगुपधात् कित्। उ० ४।१२०। कुभ कुभि आच्छादने-इन् कित्। आच्छादकः प्रतापवान् ॥