Go To Mantra

योऽना॒क्ताक्षो॑ अनभ्य॒क्तो अम॑णि॒वो अहि॑र॒ण्यवः॑। अब्र॑ह्मा॒ ब्रह्म॑णः पु॒त्रस्तो॒ता कल्पे॑षु सं॒मिता॑ ॥

Mantra Audio
Pad Path

य: । अनाक्ताक्ष: । अनभ्यक्त: । अमणिव: । अहिरण्यव: ॥ अब्रह्मा । ब्रह्मण: । पुत्र: । तोता । कल्पेषु । संमिता ॥१२८.६॥

Atharvaveda » Kand:20» Sukta:128» Paryayah:0» Mantra:6


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य के कर्तव्य का उपदेश।

Word-Meaning: - (यः) जो (ब्रह्मणः) ब्रह्मा [वेदज्ञानी] का (पुत्रः) पुत्र (अब्रह्मा) अब्रह्मा [वेद न जाननेवाला, कुमार्गी] (अनाक्ताक्षः) अशुद्ध व्यवहारवाला और (अनभ्यक्तः) अविख्यात है। वह (अमणिवः) मणियों [रत्नों] का न रखनेवाला और (अहिरण्यवः) तेजहीन होवे, (तोता) यह-यह कर्म (कल्पेषु) शास्त्रविधानों में (संमिता) प्रमाणित हैं ॥६॥
Connotation: - जो कोई ज्ञानी का सन्तान होकर कुमार्गी मूर्ख होवे, वह निर्धन होकर निस्तेज हो जाता है, यह बात वेदशास्त्र से सिद्ध है ॥६॥
Footnote: ६−(यः) सन्तानः (अनाक्ताक्षः) अन्+आ+अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-क्त। अशुद्धव्यवहारयुक्तः (अनभ्यक्तः) अन्+अभि+अञ्जू व्यक्तौ-क्त। अव्यक्तः। अविख्यातः। (अमणिवः) वप्रकरणेऽन्येभ्योऽपि दृश्यते। वा० पा० ।२।१०९। वो मत्वर्थे। रत्नरहितः। निर्धनः (अहिरण्यवः) तेजोहीनः (अब्रह्मा) अवेदज्ञः (ब्रह्मणः) वेदज्ञस्य (पुत्रः) (तोता) ता+उ+ता। तान्येव तानि कर्माणि (कल्पेषु) शास्त्रविधानेषु (संमिता) प्रमाणितानि ॥