Go To Mantra

प॑रि॒च्छिन्नः॒ क्षेम॑मकरो॒त्तम॒ आस॑नमा॒चर॑न्। कुला॑यन्कृ॒ण्वन्कौर॑व्यः॒ पति॒र्वद॑ति जा॒यया॑ ॥

Mantra Audio
Pad Path

परिच्छिन्न: । क्षेमम् । अकरोत् । तम: । आसनम् । आचरन् । कुलायन् । कृण्वन् । कौरव्य: । पति: । वदति । जायया ॥१२७.८॥

Atharvaveda » Kand:20» Sukta:127» Paryayah:0» Mantra:8


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

राजा के धर्म का उपदेश।

Word-Meaning: - (तमः) अन्धकार (परिच्छिन्नः) काट डालनेवाले [राजा] ने (आसनम्) आसन (आचरन्) ग्रहण करते हुए (क्षेमम्) आनन्द (अकरोत्) कर दिया है−[यह बात] (कुलायन्) घरों को (कृण्वन्) बनाता हुआ (कौरव्यः) कार्यकर्ताओं का राजा (पतिः) पति [गृहस्थ] (जायया) अपनी पत्नी से (वदति) कहता है ॥८॥
Connotation: - न्यायकारी, प्रजापालक राजा की चर्चा गृहपति लोग अपनी-अपनी स्त्रियों से कहते हैं ॥८॥
Footnote: ८−(परिच्छिन्नः) कर्तरि क्तः। परिच्छेदकः। सर्वतो नाशकः। (क्षेमम्) आनन्दम् (अकरोत्) कृतवान् (तमः) अन्धकारम् (आसनम्) सिंहासनम् (आचरन्) स्वीकुर्वन्। गृह्णन् (कुलायन्) ह्रस्वश्छान्दसः। कुलायान्। स्थानानि। गृहाणि (कृण्वन्) कुर्वन्। रचयन् (कौरव्यः) कृग्रोरुच्च। उ० १।२४। डुकृञ् करणे-कु, उकारश्च। कुरुनादिभ्यो ण्यः। पा० ४।१।१७२। कुरु-ण्य। कुरूणां कार्यकर्तॄणां राजा। गृहपतिः (पतिः) भर्ता (वदति) (जायया) पत्न्या ॥