न त्वावाँ॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते। अ॑श्वा॒यन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्त्वा हवामहे ॥
न । त्वाऽवान् । अन्य: । दिव्य: । न । पार्थिव: । न । जात: । न । जनिष्यते ॥ अश्वऽयन्त: । मघऽवन् । इन्द्र । वाजिन: । गव्यन्त: । त्वा । हवामहे ॥१२१.२॥
PANDIT KSHEMKARANDAS TRIVEDI
परमेश्वर के गुणों का उपदेश।