इ॒त ऊ॒ती वो॑ अ॒जरं॑ प्रहे॒तार॒मप्र॑हितम्। आ॒शुं जेता॑रं॒ हेता॑रं र॒थीत॑म॒मतू॑र्तं तुग्र्या॒वृध॑म् ॥
Pad Path
इत: । ऊती । व: । अजरम् । प्रऽहेतारम् । अप्रऽहितम् ॥ आशुम् । जेतारम् । हेतारम् । रथिऽतमम् । अतूर्तम् । तुग्र्यऽवृधम् ॥१०५.३॥
Atharvaveda » Kand:20» Sukta:105» Paryayah:0» Mantra:3
Reads times
PANDIT KSHEMKARANDAS TRIVEDI
परमेश्वर के गुणों का उपदेश।
Word-Meaning: - [हे मनुष्यो !] (वः) तुम्हारी (ऊती) रक्षा के लिये (अजरम्) जरारहित [सदा बलवान्] (प्रहेतारम्) सबके चलानेवाले, (अप्रहितम्) किसी से न चलाये गये, (आशुम्) फुरतीले, (जेतारम्) जय करनेवाले, (हेतारम्) बढ़ानेवाले, (रथीतमम्) रमणीय पदार्थों के सबसे बड़े स्वामी, (अतूर्तम्) न सताये गये, (तुग्र्यावृधम्) बस्ती के हितकारी के बढ़ानेवाले [परमेश्वर] को (इतः) वे दोनों [आकाश और भूमि-म० २] प्राप्त होते हैं ॥३॥
Connotation: - जिस परमात्मा ने पृथिवी और आकाश के पदार्थ मनुष्य के हित के लिये रचे हैं, उस जगदीश्वर की सदा भक्ति करके बलवान् होकर वृद्धि करें ॥३॥
Footnote: मन्त्र ३ सामवेद में भी है-पू० ३।१०।१ ॥ ३−(इतः) गच्छतः प्राप्नुतः। ते क्षोणी-म० २ (ऊती) ऊत्यै रक्षायै (वः) युष्माकम् (अजरम्) जरारहितम् (प्रहेतारम्) हि गतौ-तृन्। प्रकर्षेण गमयितारम् (अप्रहितम्) केनाप्यचालितम् (आशुम्) वेगवन्तम् (जेतारम्) जयकर्तारम् (हेतारम्) हि वृद्धौ-तृन्। वर्धयितारम् (रथीतमम्) रमणीयपदार्थानां स्वामितमम् (अतूर्तम्) तुरी हिंसने-क्त। अहिंसितम् (तुग्र्यावृधम्) स्फायितञ्चिवञ्चि०। उ० २।१३। तुज तुजि हिंसाबलाधाननिकेतनेषु रक्, तुग्र-यत्। निवासाय हितस्य वर्धकम् ॥