Go To Mantra

वृष॑णं त्वा व॒यं वृ॑ष॒न्वृष॑णः॒ समि॑धीमहि। अग्ने॒ दीद्य॑तं बृ॒हत् ॥

Mantra Audio
Pad Path

वृषणम् । त्वा । वयम् । वृषन् । वृषण: । सम् । इधीमहि ॥ अग्ने । दीद्यतम् । बृहत् ॥१०२.३॥

Atharvaveda » Kand:20» Sukta:102» Paryayah:0» Mantra:3


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर के गुणों का उपदेश।

Word-Meaning: - (वृषन्) हे बलवान् (अग्ने) अग्नि ! [प्रकाशस्वरूप परमेश्वर] (वृषणः) बलवान् होते हुए (वयम्) हम (वृषणम्) बलवान् (बृहत्) बहुत (दीद्यतम्) प्रकाशमान (त्वा) तुझको (सम्) भले प्रकार (इधीमहि) प्रकाशित करें ॥३॥
Connotation: - मनुष्य सर्वशक्तिमान् परमात्मा के अनेक उपकारों से बलवान् होकर उसके उत्तम गुणों को खोजते रहें ॥३॥
Footnote: ३−(वृषणम्) बलवन्तम् (त्वा) (वयम्) (वृषन्) बलवन् (वृषणः) बलवन्तः सन्तः (सम्) सम्यक् (इधीमहि) प्रकाशयेम (अग्ने) प्रकाशस्वरूप परमेश्वर (दीद्यतम्) दीदयतिर्ज्वलतिकर्मा-निघ० १।१६, शतृ। दीप्यमानम् (बृहत्) बहुप्रकारेण ॥