Go To Mantra

स॒हस्र॑बाहुः॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात्। स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्यति॑ष्ठद्दशाङ्गु॒लम् ॥

Mantra Audio
Pad Path

सहस्रऽबाहुः। पुरुषः। सहस्रऽअक्षः। सहस्रऽपात्। सः। भूमिम्। विश्वतः। वृत्वा। अति। अतिष्ठत्। दशऽअङ्गुलम् ॥६.१॥

Atharvaveda » Kand:19» Sukta:6» Paryayah:0» Mantra:1


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

सृष्टिविद्या का उपदेश।

Word-Meaning: - (पुरुषः) पुरुष [अग्रगामी वा परिपूर्ण परमात्मा] (सहस्रबाहुः) सहस्रों भुजाओंवाला, (सहस्राक्षः) सहस्रों नेत्रोंवाला और (सहस्रपात्) सहस्रों पैरोंवाला है। (सः) वह (भूमिम्) भूमि को (विश्वतः) सब ओर से (वृत्वा) ढक कर (दशाङ्गुलम्) दस दिशाओं में व्याप्तिवाले [वा पाँच स्थूल भूत और पाँच सूक्ष्म भूत के अङ्गवाले] जगत् को (अति) लाँघकर (अतिष्ठत्) ठहरा है ॥१॥
Connotation: - जिस परमात्मा में सहस्रों अर्थात् असंख्य भुजाओं, असंख्य नेत्रों और असंख्य पैरों का सामर्थ्य है अर्थात् जो अपनी सर्वव्यापकता से सब इन्द्रियों का काम करके अनेक रचना आदि कर्म करता है, वह जगदीश्वर भूमि से लेकर सकल ब्रह्माण्ड में बाहिर-भीतर व्यापक है, सब मनुष्य उस सच्चिदानन्द परमेश्वर की उपासना से आनन्द प्राप्त करें ॥१॥
Footnote: यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।९०।१। यजुर्वेद ३१।१। और सामवेद पू० ६।१३।३। और समस्त पुरुषसूक्त २२ मन्त्र यजुर्वेदपाठ के अनुसार महर्षिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका सृष्टिविद्याविषय में व्याख्यात है ॥ यहाँ पर निम्नलिखित मन्त्र से मिलान करो-ऋक्० १०।८१।३ और यजुर्वेद १७।१९ ॥वि॒श्वत॑श्चक्षु॒रु॒त वि॒श्वतो॑ मुखो वि॒श्वतो॑ बाहुरु॒त॒ वि॒श्वत॑स्पात्।सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न् दे॒व एकः॑ ॥ (विश्वतश्चक्षुः) सब ओर नेत्रवाला (उत) और (विश्वतोमुखः) सब ओर मुखवाला, (विश्वतोबाहुः) सब ओर भुजाओंवाला (उत) और (विश्वतस्पात्) सब ओर पैरावाला (एकः) अकेला (देवः) प्रकाशस्वरूप परमात्मा (बाहुभ्याम्) दोनों भुजाओं रूप बल और पराक्रम से (पतत्रैः) गतिशील परमाणु आदि के साथ (द्यावाभूमी) सूर्य और भूमि [आदि लोकों] को (सम्) यथाविधि (जनयन्) उत्पन्न कर के (सम्) यथावत् (धमति) प्राप्त होता है ॥ १− (सहस्रबाहुः) सहस्राणि असंख्याता बाहवो भुजबलानि यस्मिन् सः (पुरुषः) पुरः कुषन्। उ० ४।७४। पुर अग्रगतौ, पूरी आप्यायने, पूर्तौ, यद्वा पॄ पालनपूरणयोः−कुषन्। पुरुषः पुरिषादः पुरिशयः पूरयतेर्वा पूरयत्यन्तरित्यन्तरपुरुषमभिप्रेत्य। यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति किञ्चित्। वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्। इत्यपि निगमो भवति-निरु० २।३। सर्वत्र परिपूर्णः परमेश्वरः (सहस्राक्षः) बहुव्रीहौ सक्थ्यक्ष्णोः०। पा० ५।४।११३। इति षच्। सहस्राण्यसंख्यातानि अक्षीणि नेत्रसामर्थ्यानि यस्य सः (सहस्रपात्) संख्यासुपूर्वस्य। पा० ५।४।१४०। इति पादस्य लोपो बहुव्रiहौ। सहस्राणि असंख्याताः पादाः पादसामर्थ्यानि यस्मिन् सः (भूमिम्) भूगोलम् (विश्वतः) सर्वतः। बाह्याभ्यन्तरतः (वृत्वा) आच्छाद्य। व्याप्य (अति) अतीत्य। उल्लङ्घ्य (अतिष्ठत्) स्थितवान् (दशाङ्गुलम्) वृञ्लुटितनिताडिभ्य उलच्, तण्डश्च। उ० ५।९। अगि गतौ वा अङ्ग पदे लक्षणे च−उलच्। दशसु दिक्षु अङ्गुलं व्यापनं यस्य तत् यद्वा पञ्चस्थूलपञ्चसूक्ष्मभूतानि दशाङ्गुलान्यङ्गानि यस्य तज्जगत् ॥