Go To Mantra

आ या॑त पितरःसो॒म्यासो॑ गम्भी॒रैः प॒थिभिः॑ पितृ॒याणैः॑। आयु॑र॒स्मभ्यं॒ दध॑तः प्र॒जां च॑रा॒यश्च॒ पोषै॑र॒भि नः॑ सचध्वम् ॥

Mantra Audio
Pad Path

आ । यात । पितर: । सोम्यास: । गम्भीरै: । पथिऽभि: । पितृऽयानै: । आयु: । अस्मभ्यम् । दधत: । प्रऽजाम् । च । राय: । च । पोषै: । अभि । न: । सचध्वम् ॥४.६२॥

Atharvaveda » Kand:18» Sukta:4» Paryayah:0» Mantra:62


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

पितरों के सत्कार का उपदेश।

Word-Meaning: - (पितरः) हे पितरो ! [पिता आदि मान्यो] (सोम्यासः) प्रियदर्शन तुम (गम्भीरैः) गम्भीर [शान्त], (पितृयाणैः) पितरों के चलने योग्य (पथिभिः) मार्गों से (आ यात) आओ। (च) और (अस्मभ्यम्) हम को (आयुः) जीवन (च) और (प्रजाम्) प्रजा [पुत्र, पौत्र, सेवक आदि] (ददतः) देते हुए तुम (रायः) धन की (पोषैः) वृद्धियों से (नः) हमें (अभि) सब ओर (सचध्वम्) सींचो ॥६२॥
Connotation: - जो मनुष्य शान्तचित्त, शान्ति के मार्ग पर चलनेवाले विद्वान् महात्माओं का सत्सङ्ग करते रहते हैं, वहउत्तम जीवन और श्रेष्ठ सन्तान आदि प्रजा पाकर बहुत धनी होते हैं ॥६२॥इस मन्त्रका उत्तरार्द्ध कुछ भेद से आ चुका है-अ० ९।४।२२ ॥
Footnote: ६२−(आ यात) आगच्छत (पितरः) हेपालका ज्ञानिनः (सोम्यासः) प्रियदर्शना यूयम् (गम्भीरैः) गभीरगम्भीरौ। उ० ४।३५।गम्लृ गतौ-ईरन् नुगागमः। शान्तैः। गहनैः (पथिभिः) मार्गैः (पितृयाणैः)पितृभिर्गमनयोग्यैः (ददतः) प्रयच्छन्तः (सचध्वम्) सिञ्चत। अन्यद् गतम् अ० ९।४।२२॥