Go To Mantra

अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒याँ अ॑धूषत। अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒यवि॑ष्ठा ईमहे ॥

Mantra Audio
Pad Path

अक्षन् । अमीमदन्त । हि । अव । प्रियान् । अधूषत । अस्तोषत । स्वऽभानव: । विप्रा: । यविष्ठा: । ईमहे ॥४.६१॥

Atharvaveda » Kand:18» Sukta:4» Paryayah:0» Mantra:61


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

पितरों के सत्कार का उपदेश।

Word-Meaning: - (स्वभानवः) अपना हीप्रकाश रखनेवाले, (विप्राः) बुद्धिमान्, (यविष्ठाः) महाबली [पितरों] ने (अक्षन्)भोजन खाया है और (अमीमदन्त) आनन्द पाया है, उन्होंने (हि) ही (प्रियान्) अपनेप्रिय [बान्धवों] को (अव) निश्चय करके (अधूषत) शोभायमान किया है और (अस्तोषत)बड़ाई योग्य बनाया है, (ईमहे) [उन से] हम विनय करते हैं ॥६१॥
Connotation: - मनुष्यों को विनय करकेविद्यावृद्ध, बलवृद्ध और वयोवृद्ध पुरुषों का सदा सत्कार करना चाहिये, जिससे वेप्रसन्न होकर उत्तम-उत्तम शिक्षा दिया करें ॥६१॥यह मन्त्र कुछ भेद से ऋग्वेद मेंहै−१।८२।२। यजुर्वेद में ३।५१ और सामवेद में−पू० ५।३।७ ॥
Footnote: ६१−(अक्षन्) अद भक्षणे-लुङ्, घस्लादेशः। अघसन्। भोगान् भक्षितवन्तः (अमीमदन्त) मद तृप्तियोगे, चुरादेरात्मनेपदिनश्चङिरूपम्। आनन्दं प्राप्तवन्तः (हि) अवधारणे (अव) निश्चयेन (प्रियान्) प्रीतिकरान् बान्धवान् (अधूषत) धूष कान्तिकरणे-लङ्। तिङा तिङोभवन्ति। वा० पा० ७।१।३९। बहुवचनस्यैकवचनम्। अधूषन्त। शोभायमानान् कृतवन्तः (अस्तोषत) स्तुत्यान् कृतवन्तः (स्वभानवः) स्वकीया भानुर्दीप्तिः प्रकाशो येषांते (विप्राः) मेधाविनः (यविष्ठाः) युवन्-इष्ठन्। स्थूलदूरयुवह्रस्व०। पा०६।४।१५६। इति वकारस्य लोप उकारस्य च गुणः। अतिशयेन युवानः। निसर्गबलिनः (ईमहे)याच्ञाकर्मा-निघ० ३।१९। याचामहे। प्रार्थयामहे। विनयामः ॥