ऊ॒र्जो भा॒गो यइ॒मं ज॒जानाश्मान्ना॑ना॒माधि॑पत्यं ज॒गाम॑। तम॑र्चत वि॒श्वमि॑त्रा ह॒विर्भिः॒ सनो॑ य॒मः प्र॑त॒रं जी॒वसे॑ धात् ॥
ऊर्ज: । भाग: । य: । इमम् । जजान । अश्मा । अन्नानाम् । आधिऽपत्यम् । जगाम । तम् । अर्चत । विश्वऽमित्रा: । हवि:ऽभि: । स: । न:। यम: । प्रऽतरम् । जीवसे । धात् ॥४.५४॥
PANDIT KSHEMKARANDAS TRIVEDI
परमात्मा की भक्ति के फल का उपदेश।