इ॒दं पूर्व॒मप॑रंनि॒यानं॒ येना॑ ते॒ पूर्वे॑ पि॒तरः॒ परे॑ताः। पु॑रोग॒वा ये अ॑भि॒शाचो॑ अस्य॒ तेत्वा॑ वहन्ति सु॒कृता॑मु लो॒कम् ॥
इदम् । पूर्वम् । अपरम् । निऽयानम् । येन । ते । पूर्वे । पितर: । पराऽइता: । पुर:ऽगवा: । ये । अभिऽशाच: । अस्य । ते । त्वा । वहन्ति । सुऽकृताम् । ऊं इति । लोकम् ॥४.४४॥
PANDIT KSHEMKARANDAS TRIVEDI
पितरों की सेवा का उपदेश।