इ॒दं कसा॑म्बु॒चय॑नेन चि॒तं तत्स॑जाता॒ अव॑ पश्य॒तेत॑। मर्त्यो॒ऽयम॑मृत॒त्वमे॑ति॒ तस्मै॑गृ॒हान्कृ॑णुत याव॒त्सब॑न्धु ॥
Pad Path
इदम् । कसाम्बु । चयनेन । चितम् । तत् । सऽजाता: । अव । पश्यत । आ । इत । मर्त्य: । अयम् । अमृतऽत्वम् । एति । तस्मै । गृहान् । कृणुत । यावत्ऽसबन्धु ॥४.३७॥
Atharvaveda » Kand:18» Sukta:4» Paryayah:0» Mantra:37
Reads times
PANDIT KSHEMKARANDAS TRIVEDI
गोरक्षा का उपदेश।
Word-Meaning: - (इदम्) यह (कसाम्बु)शासन का कीर्तन (चयनेन) इकट्ठा करने से (चितम्) इकट्ठा किया गया है, (सजाताः) हेसजातियो ! (तत्) उस को (अव पश्यत) ध्यान से देखो और (आ) सब ओर से (इत) प्राप्तकरो। (अयम्) यह (मर्त्यः) मनुष्य (अमृतत्वम्) अमरपन (एति) पाता है। (यावत्सबन्धु) जितने तुम समान गोत्रवाले [अर्थात् सपिण्डी] हो सब मिलकर (तस्मै)उस [पुरुष] के लिये (गृहान्) घरों को (कृणुत) बनाओ ॥३७॥
Connotation: - संसार में गौ आदिउपकारी जीव और बड़े-बड़े घर आदि स्थान युक्ति के साथ क्रम-क्रम से ठीक होते हैं, मनुष्य यह विचार कर उन्नति करें। मनुष्य इसी प्रकार श्रेष्ठ कामों से यश पाता हैऔर सब कुटुम्बी आदि उस का सहाय करते हैं ॥३७॥
Footnote: ३७−(इदम्) उपस्थितम् (कसाम्बु) कसगतिशासनयोः-अच्+अबि शब्दे गतौ च-उ प्रत्ययः। कसस्य शासनस्य कीर्तनम् (चयनेन)संग्रहेण (चितम्)। समूहीकृतम् (तत्) शासनकीर्तनम् (सजाताः) हे समानजन्मानः।सगोत्राः (अव पश्यत) अवधानेन ईक्षध्वम् (आ) समन्तात् (इत) प्राप्नुत (मर्त्यः)मनुष्यः (अयम्) (अमृतत्वम्) अमरत्वम्। अमरणम् (एति) प्राप्नोति (तस्मै) मनुष्याय (गृहान्) स्थानानि (कृणुत) कुरुत। रचयत (यावत्सबन्धु) यथा भवति तथा यावन्तःसबन्धवः समानगोत्राः सपिण्डिनो भवथ ते सर्वे यूयं संगत्य ॥