Go To Mantra

स॒हस्र॑धारंश॒तधा॑र॒मुत्स॒मक्षि॑तं व्य॒च्यमा॑नं सलि॒लस्य॑ पृ॒ष्ठे। ऊर्जं॒दुहा॑न॒मन॑पस्पुरन्त॒मुपा॑सते पि॒तरः॑ स्व॒धाभिः॑ ॥

Mantra Audio
Pad Path

सहस्रऽधारम् । शतऽधारम् । उत्सम् । अक्षितम् । विऽअच्यमानम् । सलिलस्य । पृष्ठे । ऊर्जम् । दुहानम् । अनपऽस्फुरन्तम् । उप । आसते । पितर: । स्वधाभि: ॥४.३६॥

Atharvaveda » Kand:18» Sukta:4» Paryayah:0» Mantra:36


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

गोरक्षा का उपदेश।

Word-Meaning: - (सहस्रधारम्) सहस्रोंप्रकार से पोषण करनेवाले, (शतधारम्) दूध की सैकड़ों धाराओंवाले, (अक्षितम्) नघटनेवाले, (सलिलस्य) समुद्र की (पृष्ठे) पीठपर (व्यच्यमानम्) फैले हुए [अर्थात्जलसमान बहुत होनेवाले], (ऊर्जम्) बलकारक रस [दूध घी आदि] (दुहानम्) देनेवाले (अनपस्फुरन्तम्) कभी न चलायमान होनेवाले (उत्सम्) स्रोते [अर्थात् गौ रूपपदार्थ] को (पितरः) पितर [पिता आदि मान्य] लोग (स्वधाभिः) आत्मधारण शक्तियों केसाथ (उप आसते) सेवते हैं ॥३६॥
Connotation: - जो मनुष्य अपनाशारीरिक और आत्मिक बल बढ़ाना चाहें, वे गौ की रक्षा करके दूध, घी आदि का सेवनकरें ॥३६॥इस मन्त्र का पूर्वार्द्ध कुछ भेद से यजुर्वेद में है−१३।४९ औरउत्तरार्द्ध के लिये-मन्त्र ३० ऊपर देखो ॥
Footnote: ३६−(सहस्रधारम्) सहस्रप्रकारेण धारकंपोषकम् (शतधारम्) असंख्यातदुग्धधारोपेतम् (उत्सम्) स्रोतः सदृशं गोरूपपदार्थम् (अक्षितम्) अक्षीणम् (व्यच्यमानम्) अञ्चु गतौ याचने च-शानच्। वि विविधं प्रसरन्तम् (सलिलस्य) समुद्रस्य (पृष्ठे) उपरिभागे (ऊर्जम्) बलकरं रसं दुग्धादिकम् (दुहानम्) प्रयच्छन्तम् (अनपस्फुरन्तम्) न कदापि संचलन्तम् (उपासते) सेवन्ते (पितरः) पित्र्यादिमान्याः (स्वधाभिः) आत्मधारणशक्तिभिः ॥