एनी॑र्धा॒नाहरि॑णीः॒ श्येनी॑रस्य कृ॒ष्णा धा॒ना रोहि॑णीर्धे॒नव॑स्ते। ति॒लव॑त्सा॒ऊर्ज॑म॒स्मै दुहा॑ना वि॒श्वाहा॑ स॒न्त्वन॑पस्पुरन्तीः ॥
एनी: । धाना: । हरिणी: । श्येनी: । अस्य । कृष्णा: । धाना: । रोहिणी: । धेनव: । ते । तिलऽवत्सा: ।ऊर्जम् । अस्मै । दुहाना: । विश्वाहा । सन्तु । अनपऽस्फुरन्ती: ॥४.३४॥
PANDIT KSHEMKARANDAS TRIVEDI
गोरक्षा का उपदेश।