ए॒तास्ते॑ असौधे॒नवः॑ काम॒दुघा॑ भवन्तु। एनीः॒ श्येनीः॒ सरू॑पा॒ विरू॑पास्ति॒लव॑त्सा॒ उप॑तिष्ठन्तु॒ त्वात्र॑ ॥
Pad Path
एता: । ते । असौ । धेनव: । कामऽदुघा: । भवन्तु । एनी: । श्येनी: । सऽरूपा: । विऽरूपा: । तिलऽवत्सा: । उप । तिष्ठन्तु । त्वा । अत्र ॥४.३३॥
Atharvaveda » Kand:18» Sukta:4» Paryayah:0» Mantra:33
Reads times
PANDIT KSHEMKARANDAS TRIVEDI
गोरक्षा का उपदेश।
Word-Meaning: - (असौ) हे अमुक पुरुष ! (ते) तेरी (एताः) यह (धेनवः) दुधेल गाएँ (कामदुघाः) कामधेनु। [कामना पूरीकरनेवाली] (भवन्तु) होवें। (एनीः) चितकबरी, (श्येनीः) धौली, (सरूपाः) एक सेरूपवाली, (विरूपाः) अलग-अलग रूपवाली, (तिलवत्साः) बड़े-बड़े बछड़ोंवाली [गौएँ] (अत्र) यहाँ (त्वा) तेरी (उप तिष्ठन्तु) सेवा करें ॥३३॥
Connotation: - सब मनुष्य गौओं की घासअन्न आदि से यथावत् सेवा करें, जिससे वे अभीष्ट घी, दूध, बड़े बछड़े आदि देकर उपकारकरती रहें और प्रीति बढ़ाने के लिये ऐसा प्रयत्न करें कि गौएँ और बछड़े अनेकरंगों और नामों के होवें ॥३३॥
Footnote: ३३−(एताः) (ते) तव (असौ) हे अमुक पुरुष (धेनवः)दोग्ध्र्यो गावः (कामदुघाः) दुग्धघृतादिदानेन कामानां प्रपूरयित्र्यः (भवन्तु) (एनीः) कर्बूरवर्णाः (श्येनीः) श्वेतवर्णाः। धवलाः (सरूपाः) समानरूपाः (विरूपाः)विविधरूपाः (तिलवत्साः) तिलाः तिलकाः प्रधानाः शिशवो यासां ताः ॥