Go To Mantra

कोशं॑ दुहन्तिक॒लशं॒ चतु॑र्बिल॒मिडां॑ धे॒नुं मधु॑मतीं स्व॒स्तये॑। ऊर्जं॒ मद॑न्ती॒मदि॑तिं॒जने॒ष्वग्ने॒ मा हिं॑सीः पर॒मे व्योमन् ॥

Mantra Audio
Pad Path

कोशम् । दुहन्ति । कलशम् । चतु:ऽबिलम् । इडाम् । धेनुम् । मधुऽमतीम् । स्वस्तये । ऊर्जम् । मदन्तीम् । अदितिम् । जनेषु । अग्ने । मा । हिंसी: । परमे । विऽओमन् ॥४.३०॥

Atharvaveda » Kand:18» Sukta:4» Paryayah:0» Mantra:30


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

गोरक्षा का उपदेश।

Word-Meaning: - (कोशम्) भण्डारतुल्य, (चतुर्बिलम्) चार छेद [स्तन] वाले (कलशम्) कलश [गौ के लेवा] को (इडाम्) स्तुतियोग्य, (मधुमतीम्) मधुर रस [मीठे दूध] वाली (धेनुम्) दुधैल गौ से (स्वस्तये)आनन्द के लिये (दुहन्ति) [मनुष्य] दुहते हैं। (अग्ने) हे ज्ञानी राजन् ! (परमे)सर्वोत्कृष्ट (व्योमन्) सर्वत्र व्यापक परमात्मा में [वर्तमान तू] (जनेषु)मनुष्यों के बीच (ऊर्जम्) बलदायक रस (मदन्तीम्) बढ़ाती हुई (अदितिम्) अदीन [औरअखण्डनीय] गौ को (मा हिंसीः) मतमार ॥३०॥
Connotation: - राजा ऐसा प्रबन्ध करेकि गौ आदि पशु, जो दूध घी आदि उत्तम पदार्थ देने में दीन नहीं होते और उनके बच्चेबैल आदि जो खेती आदि में उपकार करते हैं, जिस से प्रजा की रक्षा होती है, उन सबकोकोई मनुष्य कभी न सतावे और न मारे ॥३०॥इस मन्त्र का उत्तरार्द्ध कुछ भेद से यजुर्वेदमें है−१३।४९, और पूर्वार्द्ध के लिये मन्त्र ३६ आगे देखो ॥
Footnote: ३०−(कोशम्)रत्नसुवर्णादिसंचयस्थानं यथा (दुहन्ति) दुहिर्द्विकर्मकः। प्रपूरयन्ति (कलशम्)कुम्भसदृशं पयोधरम् (चतुर्बिलम्) चतुश्छिद्रम्। चतुःस्तनम् (इडाम्) अ० ३।१०।६।ईड स्तुतौ-घञ्। ईकारस्य ह्रस्वः, टाप्। इला गोनाम-निघ० २।११। ईड्याम्।स्तुत्याम्। (धेनुम्) अ० ३।१०।१। धेट इच्च। उ० ३।३४। इति धेट् पाने-नु। यद्वा, धिधारणे-तर्पणे च-नु। धेनुर्धयतेर्वा धिनोतेर्वा-निरु० ११।४२। दोग्ध्रीं गाम् (मधुमतीम्) मधुररसदुग्धयुक्ताम् (स्वस्तये) कल्याणाय (ऊर्जम्) बलकरं रसम् (मदन्तीम्) मदयन्तीम्। तोषयन्तीम्। वर्धयन्तीम् (अदितिम्) अ० २।२८।४।कृत्यल्युटो बहुलम्। पा० ३।३।११६। दीङ् क्षये, दो अवखण्डने-क्तिन्। अदितिरदीनादेवमाता-निरु० ४।२२। अदितिर्गोनाम-निघ० २।११। अदीनामखण्डनीयां गाम् (जनेषु)मनुष्येषु (अग्ने) हे विद्वन् राजन् (मा हिंसीः) मा वधीः मा पीडय (परमे)सर्वोत्कृष्टे (व्योमन्) व्योम्नि। सर्वव्यापके परमात्मनि ॥