Go To Mantra

श॒तधा॑रंवा॒युम॒र्कं स्व॒र्विदं॑ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते र॒यिम्। ये पृ॒णन्ति॒ प्रच॒ यच्छ॑न्ति सर्व॒दा ते दु॑ह्रते॒ दक्षि॑णां स॒प्तमा॑तरम् ॥

Mantra Audio
Pad Path

शतऽधारम् । वायुम् । अर्कम् । स्व:ऽविदम् । नृऽचक्षस: । ते । अभि । चक्षते । रयिम् । ये । पृणन्ति । प्र । च । यच्छन्ति । सर्वदा । ते । दुह्नते । दक्षिणाम् । सप्तऽमातरम् ॥४.२९॥

Atharvaveda » Kand:18» Sukta:4» Paryayah:0» Mantra:29


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म की उपासना का उपदेश।

Word-Meaning: - (ते) वे (नृचक्षसः)मनुष्यों के देखनेवाले पुरुष (रयिम् अभि) धन को सब ओर से पाकर (शतधारम्) सैकड़ोंप्रकार से धारण करनेवाले (वायुम्) सर्वव्यापक, (अर्कम्) पूजनीय (स्वर्विदम्) सुखपहुँचानेवाले परमेश्वर को (चक्षते) देखते हैं। (ये) जो पुरुष (सर्वदा) सर्वदा (पृणन्ति) [धन को] भरते हैं (च) और (प्र यच्छन्ति) [सुपात्रों को] देते हैं, (ते) वे लोग (सप्तमातरम्) सात [मन्त्र २८, मस्तक के सात गोलकों] द्वारा बनीहुई (दक्षिणाम्) प्रतिष्ठा को (दुह्रते) दुहते हैं [पाते हैं] ॥२९॥
Connotation: - पुरुषार्थी परोपकारीपुरुष परमात्मा के दिये धन को प्रत्येक स्थान में प्राप्त करके सुपात्रों कोदेकर यशस्वी होवें, क्योंकि जो पुरुष जितेन्द्रिय होकर धन बढ़ाते और सुपात्रोंको देते हैं, वे ही संसार में प्रतिष्ठा पाते हैं ॥२९॥यह मन्त्र कुछ भेद सेऋग्वेद में है−१०।१०७।४ ॥
Footnote: २९−(शतधारम्) बहुप्रकारेण धारकम् (वायुम्)सर्वव्यापकम् (अर्कम्) अर्चनीयम् (स्वर्विदम्) सुखस्य लम्भकं परमात्मानम् (नृचक्षसः) मनुष्याणां द्रष्टारः (ते) प्रसिद्धाः (अभि) अभिगत्य। सर्वतः प्राप्य (चक्षते) पश्यन्ति (रयिम्) धनम् (ये) पुरुषार्थिनः (पृणन्ति) पॄ पालनपूरणयोः।पूरयन्ति (च) (प्रयच्छन्ति) ददति सुपात्रेभ्यः (सर्वदा) (ते) पुरुषाः (दुह्रते)रुडागमः। दुहते। प्राप्नुवन्ति (दक्षिणाम्) वृद्धिक्रियाम्। प्रतिष्ठाम्।सत्क्रियाम् (सप्तमातरम्) म० २८। सप्तसंख्याकानि शीर्षण्यच्छ्रिद्राणि मातॄणिनिर्मातॄणि मातृभूतानि वा यस्यास्तां तथाभूताम् ॥