Go To Mantra

अ॑पू॒पवा॒न्रस॑वांश्च॒रुरेह सी॑दतु। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑हु॒तभा॑गा इ॒ह स्थ ॥

Mantra Audio
Pad Path

अपूपऽवान् । रसऽवान् । चरु: । आ । इह । सीदतु । लोकऽकृत: । पथिऽकृत: । यजामहे । ये । देवानाम् । हुतऽभागा: । इह । स्थ ॥४.२३॥

Atharvaveda » Kand:18» Sukta:4» Paryayah:0» Mantra:23


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

यजमान के कर्तव्य का उपदेश।

Word-Meaning: - (अपूपवान्) अपूपों [शुद्ध पके हुए भोजनों मालपूए पूड़ी आदि]वाला, (रसवान्) रसवाले [वीर्यवर्धकशर्करा आदि] पदार्थोंवाला (चरुः) चरु... [मन्त्र १६] ॥२३॥
Connotation: - मन्त्र १६ के समान है॥२३॥
Footnote: २३−(रसवान्) वीर्यवर्धकशर्करादिपदार्थयुक्तः। अन्यत् पूर्ववत्-म० १६ ॥