Go To Mantra

अ॑पू॒पवा॑न्मां॒सवां॑श्च॒रुरेह सी॑दतु। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ येदे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥

Mantra Audio
Pad Path

अपूपऽवान् । मांसऽवान् । चरु: । आ । इह । सीदतु । लोकऽकृत: । पथिऽकृत: । यजामहे । ये । देवानाम् । हुतऽभागा: । इह । स्थ ॥४.२०॥

Atharvaveda » Kand:18» Sukta:4» Paryayah:0» Mantra:20


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

यजमान के कर्तव्य का उपदेश।

Word-Meaning: - (अपूपवान्) अपूपों [शुद्ध पके हुए भोजनों मालपूए पूड़ी आदि]वाला, (मांसवान्) मननसाधकपदार्थोंवाला [अर्थात् बुद्धिवर्धक जैसे मीठे फल बादाम, अक्षोट आदिवस्तुओंवाला] (चरुः) चरु... [मन्त्र १६] ॥२०॥
Connotation: - मन्त्र १६ के समान है॥२०॥
Footnote: २०−(मांसवान्) अ० ९।६(३)९। मनेर्दीर्घश्च। उ० ३।६४। मन ज्ञाने-स प्रत्ययोदीर्घश्च। मांसं माननं वा मानसं वा मनोऽस्मिन्त्सीदतीति वा-निरु० ४।३। मननसाधकेनबुद्धिवर्धकवस्तुना युक्तः। अन्यत् पूर्ववत्-म० १६ ॥