Go To Mantra

अ॑पू॒पवा॑न्घृ॒तवां॑श्च॒रुरेह सी॑दतु। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ येदे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥

Mantra Audio
Pad Path

अपूपऽवान् । घृतऽवान् । चरु: । आ । इह । सीदतु । लोकऽकृत: । पथिऽकृत: । यजामहे । ये । देवानाम् । हुतऽभागा: । इह । स्थ ॥४.१९॥

Atharvaveda » Kand:18» Sukta:4» Paryayah:0» Mantra:19


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

यजमान के कर्तव्य का उपदेश।

Word-Meaning: - (अपूपवान्) अपूपों [शुद्ध पके हुए भोजनों मालपूए पूड़ी आदि]वाला, (घृतवान्) घृतवाला (चरुः)चरु... [मन्त्र १६] ॥१९॥
Connotation: - मन्त्र १६ के समान है॥१९॥
Footnote: १९−(घृतवान्) आज्येन युक्तः। अन्यत् पूर्ववत्-म० १६ ॥