यो द॒ध्रेअ॒न्तरि॑क्षे॒ न म॑ह्ना पितॄ॒णां क॒विः प्रम॑तिर्मती॒नाम्। तम॑र्चतवि॒श्वमि॑त्रा ह॒विर्भिः॒ स नो॑ य॒मः प्र॑त॒रं जी॒वसे॑ धात् ॥
य: । दध्रे । अन्तरिक्षे । न । मह्ना । पितॄणाम् । कवि: । प्रऽमति: । मतीनाम् । तम् । अर्चत । विश्वऽमित्रा: । हवि:ऽभि: । स: । न: । यम: । प्रऽतरम् । जीवसे । धात् ॥३.६३॥
PANDIT KSHEMKARANDAS TRIVEDI
अभय पाने का उपदेश।