Go To Mantra

इ॒तश्च॑मा॒मुत॑श्चावतां य॒मे इ॑व॒ यत॑माने॒ यदै॒तम्। प्र वां॑ भर॒न्मानु॑षा देव॒यन्त॒आ सी॑दतां॒ स्वमु॑ लो॒कं विदा॑ने ॥

Mantra Audio
Pad Path

इत: । च । मा । अमुत: । च । अवताम् । यमे इवेति यमेऽइव । यतमाने इति । यत् । ऐतम् । प्र । वाम् । भरन् । मानुषा: । देवऽयन्त: । आ । सीदताम् । स्वम् । ऊं इति । लोकम् । विदाने इति ॥३.३८॥

Atharvaveda » Kand:18» Sukta:3» Paryayah:0» Mantra:38


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्यों के कर्तव्य का उपदेश।

Word-Meaning: - [हे स्त्री-पुरुषो !आप दोनों] (इतः) यहाँ से [समीप में वा इस जन्म में] (च च) और (अमुतः) वहाँ से [दूर में वा परजन्म में] (मा) मुझे (अवताम्) बचावें, (यत्) क्योंकि (यमे इव) दोनियमवालों के समान (यतमाने) यत्न करते हुए तुम दोनों (ऐतम्) चले हो। (देवयन्तः)उत्तम गुण चाहनेवाले (मानुषाः) मननशील मनुष्यों ने (वाम्) तुम दोनों को (प्र)अच्छे प्रकार (भरन्) पाला है, (स्वम्) अपने (लोकम्) स्थान को (उ) अवश्य (विदाने)जानते हुए [आप दोनों] (आ) आकर (सीदताम्) बैठें ॥३८॥
Connotation: - सब स्त्री-पुरुषजितेन्द्रिय होकर समीप और दूर में तथा लोक और परलोक में सुख के लिये यत्न करकेपरस्पर अपनी सत्ता को उच्च बनावें ॥३८॥यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१३।२ ॥
Footnote: ३८−(इतः) अस्मात् स्थानाल्लोकाद् वा (च) (मा) माम् (अमुतः) तस्माद्दूरदेशात् परलोकाद् वा (च) (अवताम्) रक्षतां भवन्तौ (यमे) सुपां सुलुक्०। पा०७।१।३९। इति सुपः शे इत्यादेशः। यमौ। नियमवन्तौ (इव) यथा (यतमाने) सुपः शे।यतमानौ व्याप्रियमाणौ (यत्) यतः (ऐतम्) अगच्छतं युवाम् (प्र) प्रकर्षेण (वाम्)युवाम् (भरन्) अभरन्। पालितवन्तः (मानुषाः) मननशीलाः पुरुषाः (देवयन्तः)दिव्यगुणान् कामयमानाः (आ) आगत्य (सीदताम्) उपविशतां भवन्तौ (स्वम्) स्वकीयम् (उ) अवश्यम् (लोकम्) स्थानम् (विदाने) सुपः शे। विदाना। जानन्तौ ॥