अ॒जोभा॒गस्तप॑स॒स्तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः। यास्ते॑शि॒वास्त॒न्वो जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कम् ॥
अज: । भाग: । तपस: । तम् । तपस्व । तम् । ते । शोचि: । तपतु । तम् । ते । अर्चि: । या: । ते । शिवा: । तन्व: । जातऽवेद: । ताभि: । वह । एनम् । सुऽकृताम् । ऊं इति । लोकम् ॥२.८॥
PANDIT KSHEMKARANDAS TRIVEDI
आचार्य और ब्रह्मचारी के कर्त्तव्य का उपदेश।