Go To Mantra

अ॒जोभा॒गस्तप॑स॒स्तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः। यास्ते॑शि॒वास्त॒न्वो जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कम् ॥

Mantra Audio
Pad Path

अज: । भाग: । तपस: । तम् । तपस्व । तम् । ते । शोचि: । तपतु । तम् । ते । अर्चि: । या: । ते । शिवा: । तन्व: । जातऽवेद: । ताभि: । वह । एनम् । सुऽकृताम् । ऊं इति । लोकम् ॥२.८॥

Atharvaveda » Kand:18» Sukta:2» Paryayah:0» Mantra:8


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

आचार्य और ब्रह्मचारी के कर्त्तव्य का उपदेश।

Word-Meaning: - [हे जीव !] (अजः)अजन्मा [वा गतिमान् जीवात्मा] (तपसः=तपसा) तप [ब्रह्मचर्यसेवन और वेदाध्ययन]से (भागः) सेवनीय है, (तम्) उसे (तपस्व) प्रतापी कर, (तम्) उसे (ते) तेरा (शोचिः) पवित्र कर्म और (तम्) उसे (ते) तेरा (अर्चिः) पूजनीय व्यवहार (तपतु)ऐश्वर्ययुक्त करे। (जातवेदः) हे बड़े विद्वान् ! (याः) जो (ते) तेरी (शिवाः)कल्याणकारी (तन्वः) उपकारशक्तियाँ हैं, (ताभिः) उनसे (एनम्) इस [जीवात्मा] को (सुकृताम्) पुण्यात्माओं के (लोकम्) लोक [समाज] में (उ) अवश्य (वह) लेजा ॥८॥
Connotation: - जो मनुष्य ब्रह्मचर्यसेवन, वेदाध्ययन और शुभ आचरण से आत्मवान् होकर उपकारी होवें, वे ही पुण्यात्माओंमें गिने जावें ॥८॥
Footnote: ८−(अजः) न जायते, जन-ड, यद्वा, अज गतिक्षेपणयोः-अच्। अजाअजनाः-निरु० ४।२५। अजन्मा। गतिमान्। जीवात्मा (भागः) सेवनीयः (तपसः) तृतीयार्थेषष्ठी। तपसा। ब्रह्मचर्यसेवनेन वेदाध्ययनेन च (तम्) जीवात्मानम् (तपस्व) तपसन्तापे ऐश्वर्ये च। प्रतापिनं कुरु (तम्) (ते) तव (शोचिः) शुच शौचे-इसि। शौचंपवित्रकर्म (तपतु) ऐश्वर्यवन्तं करोतु (तम्) (ते) (अर्चिः) अर्च पूजायाम्-इसि।पूजनीयव्यवहारः (याः) (ते) तव (शिवाः) सुखकराः (तन्वः) तन उपकारे-ऊ।उपकारशक्तयः (जातवेदः) हे प्रसिद्धज्ञान। महाविद्वन् (ताभिः) उपकारशक्तिभिः (वह) प्रापय (एनम्) जीवात्मानम् (सुकृताम्) पुण्यकर्मणाम् (उ) अवश्यम् (लोकम्)समाजम् ॥