Go To Mantra

त्रिक॑द्रुकेभिःपवते॒ षडु॒र्वीरेक॒मिद्बृ॒हत्। त्रि॒ष्टुब्गा॑य॒त्री छन्दां॑सि॒ सर्वा॒ ता य॒मआर्पि॑ता ॥

Mantra Audio
Pad Path

त्रिऽकद्रुकेभि: । पवते । षट् । उर्वी: । एकम् । इत् । बृहत् । त्रिऽस्तुप:। गायत्री । छन्दांसि । सर्वा । ता । यमे । आर्पिता ॥२.६॥

Atharvaveda » Kand:18» Sukta:2» Paryayah:0» Mantra:6


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

आचार्य और ब्रह्मचारी के कर्त्तव्य का उपदेश।

Word-Meaning: - (एकम् इत्) एक ही (बृहत्) बड़ा [ब्रह्म] (त्रिकद्रुकेभिः) तीन [संसार की उत्पत्ति, स्थिति औरप्रलय] के विधानों से (षट्) छह (उर्वीः) चौड़ी दिशाओं को (पवते) शोधता है। (त्रिष्टुप्) त्रिष्टुप्, (गायत्री) गायत्री और (ता) वे [दूसरे] (सर्वा) सब (छन्दांसि) छन्द [वेदमन्त्र] (यमे) यम [न्यायकारी परमात्मा] में (आर्पिता) ठहरेहुए हैं ॥६॥
Connotation: - सर्वशक्तिमान्जगदीश्वर पूर्व, दक्षिण, पश्चिम, उत्तर, नीची और ऊँची दिशा में व्यापक है, और सबछन्द अर्थात् चारों वेद उसी परमात्मा का गान करते हैं, हे मनुष्यो ! उसी कीउपासना करके अपनी उन्नति करो ॥६॥यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१४।१६॥
Footnote: ६−(त्रिकद्रुकेभिः) अ० २।५।७। रुशातिभ्यां क्रुन्। उ० ४।१०३। त्रि+कद आह्वाने−क्रुन्, समासान्तः कप्। त्रयाणां संसारोत्पत्तिस्थितिविनाशानां कद्रुकैः, आह्वानैर्विधानैः (पवते) पुनाति। शोधयति (षट्) प्राच्यादिषट्संख्याकाः (उर्वीः)विस्तीर्णा दिशाः (एकम्) अद्वितीयम् (इत्) एव (बृहत्) ब्रह्म (त्रिष्टुप्)छन्दोविशेषः (गायत्री) छन्दोविशेषः (छन्दांसि) वेदमन्त्राः (सर्वा) सर्वाणि (ता)तानि। इतराणि (यमे) न्यायकारिणि परमात्मनि (आर्पिता) स्थापितानि ॥