य॒दा शृ॒तंकृ॒णवो॑ जातवे॒दोऽथे॒ममे॑नं॒ परि॑ दत्तात्पि॒तृभ्यः॑। य॒दोगच्छा॒त्यसु॑नीतिमे॒तामथ॑ दे॒वानां॑ वश॒नीर्भ॑वाति ॥
यदा । शृतम् । कृणव: । जातऽवेद: । अथ । इमम् । एनम् । परि । दत्तात् । पितृऽभ्य: । यदो इति । गच्छाति । असुऽनीतिम् । एताम् । अथ । देवानाम् । वशऽनी: । भवाति ॥२.५॥
PANDIT KSHEMKARANDAS TRIVEDI
आचार्य और ब्रह्मचारी के कर्त्तव्य का उपदेश।