य॒मः परोऽव॑रो॒विव॑स्वा॒न्ततः॒ परं॒ नाति॑ पश्यामि॒ किं च॒न। य॒मे अ॑ध्व॒रो अधि॑ मे॒निवि॑ष्टो॒ भुवो॒ विव॑स्वान॒न्वात॑तान ॥
यम: । पर: । अवर: । विवस्वान् । तत: । परम् । न । अति । पश्यामि । किम् । चन । यमे । अध्वर: । अधि । मे । निऽविष्ट: । भुव: । विवस्वान् । अनुऽआततान ॥२.३२॥
PANDIT KSHEMKARANDAS TRIVEDI
ईश्वर के गुणों का उपदेश।