अश्वा॑वतीं॒ प्रत॑र॒ या सु॒शेवा॒र्क्षाकं॑ वा प्रत॒रं नवी॑यः। यस्त्वा॑ ज॒घान॒ वध्यः॒ सोअ॑स्तु॒ मा सो अ॒न्यद्वि॑दत भाग॒धेय॑म् ॥
अश्वऽवतीम् । प्र । तर । या । सुऽशेवा । ऋक्षकम् । वा । प्रऽतरम् । नवीय: । य: । त्वा । जघान । वध्य: । स: । अस्तु । मा । स: । अन्यत् । विदत । भागऽधेयम् ॥२.३१॥
PANDIT KSHEMKARANDAS TRIVEDI
ईश्वर के गुणों का उपदेश।