Go To Mantra

सं वि॑शन्त्वि॒हपि॒तरः॒ स्वा नः॑ स्यो॒नं कृ॒ण्वन्तः॑ प्रति॒रन्त॒ आयुः॑। तेभ्यः॑ शकेम ह॒विषा॒नक्ष॑माणा॒ ज्योग्जीव॑न्तः श॒रदः॑ पुरू॒चीः ॥

Mantra Audio
Pad Path

सम् । विशन्तु । इह । पितर: । स्वा: । न: ।स्योनम् । कृण्वन्त: । प्रऽतिरन्त: । आयु: । तेभ्य: । शकेम । हविषा । नक्षमाणा: । ज्योक् । जीवन्त: । शरद: । पुरूची: ॥२.२९॥

Atharvaveda » Kand:18» Sukta:2» Paryayah:0» Mantra:29


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्यों का पितरों के साथ कर्त्तव्य का उपदेश।

Word-Meaning: - (नः) हमारे लिये (स्योनम्) सुख (कृण्वन्तः) करते हुए और (आयुः) जीवन (प्रतिरन्तः) बढ़ाते हुए (पितरः) रक्षा करनेवाले (स्वाः) बान्धव लोग (इह) यहाँ (सम्) मिलकर (विशन्तु)प्रवेश करें। (हविषा) भक्ति के साथ (नक्षमाणाः) चलते हुए और (ज्योक्) बहुत कालतक (पुरुचीः) अनेक (शरदः) वर्षों तक (जीवन्तः) जीवते हुए हम लोग (तेभ्यः) उन [बान्धवों] के लिये (शकेम) समर्थ होवें ॥२९॥
Connotation: - मनुष्य अपने माता-पिता आदि के प्रयत्न और आशीर्वाद से उन्नति करके और कीर्ति बढ़ा कर उनकी सेवा करतेरहें ॥२९॥
Footnote: २९−(सम्) संगत्य (विशन्तु) प्रविशन्तु (इह) अस्मासु (पितरः) पालकाः (स्वाः) ज्ञातयः। बान्धवाः (नः) अस्मभ्यम् (स्योनम्) सुखम् (कृण्वन्तः)कुर्वन्तः (प्रतिरन्तः) वर्धयन्तः (आयुः) जीवनम् (तेभ्यः) स्वेभ्यः (शकेम)शक्ताः समर्था भवेम सेवितुम् (हविषा) आत्मदाने। भक्त्या (नक्षमाणाः) गच्छन्तः (ज्योक्) चिरकालम् (जीवन्तः) प्राणान् धारयन्तः (शरदः) संवत्सरान् (पुरूचीः)पुरु+अञ्चु गतिपूजनयोः-क्विन्। बह्वीः ॥