Go To Mantra

स॒हस्र॑णीथाःक॒वयो॒ ये गो॑पा॒यन्ति॒ सूर्य॑म्। ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गच्छतात्॥

Mantra Audio
Pad Path

सहस्रऽनीथा: । कवय: । ये । गोपायन्ति । सूर्यम् । ऋषीन् । तपस्वत: । यम । तप:ऽजान् । अपि । गच्छतात् ॥२.१८॥

Atharvaveda » Kand:18» Sukta:2» Paryayah:0» Mantra:18


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

विद्वानों के सत्सङ्ग से बढ़ती का उपदेश।

Word-Meaning: - (ये) जो (सहस्रणीथाः)सहस्रों [योधाओं] के नेता (कवयः) बुद्धिमान् लोग (सूर्यम्) सर्वप्रेरक मनुष्य की (गोपायन्ति) रक्षा करते हैं। (यम) हे यम ! [संयमी पुरुष] (तपस्वतः) उन तपस्वी (तपोजान्) तप से उत्पन्न हुए (ऋषीन्) ऋषियों को (अपि) अवश्य (गच्छतात्) तूप्राप्त हो ॥१८॥
Connotation: - जो मनुष्य अपनेबुद्धिबल और कर्म से प्रधान नेता होकर सर्वहितैषी पुरुष की रक्षा करते हैं, सबलोग उनके अनुकरण से महान् होवें ॥१८॥
Footnote: १८−(सहस्रणीथाः) हनिकुषिनीरमिकाशिभ्यःक्थन्। उ० २।२। सहस्र+णीञ् प्रापणे−क्थन्। सहस्राणां योद्धॄणां नेतारः (कवयः)मेधाविनः (ये) (गोपायन्ति) रक्षन्ति (सूर्यम्) सर्वप्रेरकं मनुष्यम्। अन्यत्पूर्ववत्-म० १५ ॥