Go To Mantra

ये युध्य॑न्तेप्र॒धने॑षु॒ शूरा॑सो॒ ये तनू॒त्यजः॑। ये वा॑ स॒हस्र॑दक्षिणा॒स्तांश्चि॑दे॒वापि॑ गच्छतात् ॥

Mantra Audio
Pad Path

ये । युध्यन्ते । प्रऽधनेषु । धूरास: । ये । तनूऽत्यज: । ये । वा । सहस्रऽदक्षिणा: । तान् । चित् । एव । अपि । गच्छतात् ॥२.१७॥

Atharvaveda » Kand:18» Sukta:2» Paryayah:0» Mantra:17


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

विद्वानों के सत्सङ्ग से बढ़ती का उपदेश।

Word-Meaning: - (ये) जो [वीर] (प्रधनेषु) संग्रामों में (युध्यन्ते) युद्ध करते हैं, और (ये) जो (शूरासः) शूर (तनूत्यजः) शरीर का बलिदान करनेवाले [वा उपकार का दान करनेवाले] हैं। (वा) और (ये) जो (सहस्रदक्षिणाः) सहस्रों प्रकार की दक्षिणा देनेवाले हैं, (तान्) उन [महात्माओं] को (चित्) सत्कार से (एव) ही (अपि) अवश्य (गच्छतात्) तू प्राप्त हो॥१७॥
Connotation: - जैसे शूरवीर पुरुषधर्मयुद्ध में अपने को बलिदान करके संसार में शान्ति स्थापित करते हैं, वैसे हीमनुष्यों को दुष्कर्मियों के दण्ड देने में सदा उद्यत रहना चाहिये ॥१७॥
Footnote: १७−(ये)वीराः (युध्यन्ते) शस्त्राणि संप्रहरन्ति (प्रधनेषु) संग्रामेषु (शूरासः) शूराःपराक्रमिणः (ये) (तनूत्यजः) तनु विस्तारे तन उपकारे च-ऊ+त्यज हानौ दानेच-क्विप्। शरीराणां त्यक्तारः। उपकारस्य दातारः (ये) (वा) चार्थे (सहस्रदक्षिणाः) सहस्राणि दक्षिणाः प्रतिष्ठापदानि दत्तानि यैस्ते। अन्यत्पूर्ववत्-म० १४ ॥