Go To Mantra

यौ ते॒ श्वानौ॑यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒षदी॑ नृ॒चक्ष॑सा। ताभ्यां॑ राज॒न्परि॑ धेह्येनंस्व॒स्त्यस्मा अनमी॒वं च॑ धेहि ॥

Mantra Audio
Pad Path

यौ । ते । श्वानौ । यम । रक्षितारौ । चतु:ऽअक्षौ । पथिसदी इति पथिऽसदी । नृऽचक्षसा । ताभ्याम् । राजन् । परि । धेहि । एनम् । स्वस्ति । अस्मै । अनमीवम् । च । धेहि ॥२.१२॥

Atharvaveda » Kand:18» Sukta:2» Paryayah:0» Mantra:12


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

समय के सुप्रयोग का उपदेश।

Word-Meaning: - (यम) हे संयमी मनुष्य ! (यौ) जो (चतुरक्षौ) चारो दिशाओं में व्यापक, (पथिषदी) मार्ग में बैठनेवाले, (नृचक्षसा) नेता पुरुषों से देखने योग्य (श्वानौ) दो चलनेवाले [राति-दिन] (ते)तेरे (रक्षितारौ) दो रक्षक हैं। (राजन्) है ऐश्वर्यवान् जीव ! (ताभ्याम्) उनदोनों [राति-दिन] को (एनम्) यह [अपना आत्मा] (परि धेहि) सौंप दे, और (अस्मै) इस [अपने आत्मा] को (स्वस्ति) सुन्दर सत्ता [बड़ा कल्याण] (च) और (अनमीवम्) नीरोगता (धेहि) दे ॥१२॥
Connotation: - हे मनुष्यो ! जो तुमपूर्ण भक्ति से अपने समय को धर्म में लगाओगे, तो तुम नीरोग रहकर सदा आनन्दभोगोगे ॥१२॥
Footnote: १२−(यौ) रात्रिदिवसौ (ते) तव (श्वानौ) म० १—१। गमनशीलौ (यम) हेसंयमिन् जीव (रक्षितारौ) रक्षकौ (चतुरक्षौ) म० ११। चतसृषु दिक्षु व्यापकौ (पथिषदी) षद्लृ विशरणगत्यवसादनेषु-इन्। मार्गे सीदन्तौ व्यापकौ (नृचक्षसा)नेतृमनुष्यैर्द्रष्टव्यौ (ताभ्याम्) रात्रिदिवसाभ्याम् (राजन्) ऐश्वर्यवन् पुरुष (परि धेहि) डुधाञ् दाने। समर्पय (एनम्) स्वात्मानम् (स्वस्ति) सुसत्ताम्।महत्कल्याणम् (अस्मै) स्वात्मने (अनमीवम्) नैरोग्यम् (च) (धेहि) देहि ॥