Go To Mantra

वि॑षास॒हिंसह॑मानं सासहा॒नं सही॑यांसम्। सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑संधना॒जित॑म्। ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यः प्र॒जानां॑ भूयासम् ॥

Mantra Audio
Pad Path

विऽससहिम् । सहमानम् । ससहानम् । सहीयांसम् । सहमानम् । सह:ऽजितम् । स्व:ऽजितम्। गोऽजितम् । संधनऽजितम् । ईड्यम् । नाम । ह्वे । इन्द्रम् । प्रिय: । प्रऽजानाम् । भूयासम् ॥१.३॥

Atharvaveda » Kand:17» Sukta:1» Paryayah:0» Mantra:3


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

आयु की बढ़ती के लिये उपदेश।

Word-Meaning: - (विषासहिम्) विशेषहरानेवाले... [मन्त्र १]−(ईड्यम्) बड़ाई योग्य (इन्द्रम्) इन्द्र [परमऐश्वर्यवाले जगदीश्वर] को (नाम) से (ह्वे) मैं पुकारता हूँ, (प्रजानाम्)प्रजागणों का (प्रियः) प्रिय (भूयासम्) मैं हो जाऊँ ॥३॥
Connotation: - मन्त्र १ के समान है॥३॥
Footnote: ३−(प्रजानाम्) जनपदपुरुषाणाम्। अन्यत् पूर्ववत् ॥