Go To Mantra

वि॑षास॒हिंसह॑मानं सासहा॒नं सही॑यांसम्। सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑संधना॒जित॑म्। ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यो दे॒वानां॑ भूयासम् ॥

Mantra Audio
Pad Path

‍विऽससहिम् । सहमानम् । ससहानम् । सहीयांसम् । सहमानम् । सह:ऽजितम् । स्व:ऽजितम् । गोऽजितम् । संधनऽजितम् । ईड्यम् । नाम । ह्वे । इन्द्रम् । प्रिय: । देवानाम् । भूयासम् ॥१.२॥

Atharvaveda » Kand:17» Sukta:1» Paryayah:0» Mantra:2


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

आयु की बढ़ती के लिये उपदेश।

Word-Meaning: - (विषासहिम्) विशेषहरानेवाले.... [मन्त्र १]−ईड्यम् बड़ाई योग्य (इन्द्रम्) इन्द्र [परमऐश्वर्यवाले जगदीश्वर] को (नाम) नाम से (ह्वे) मैं पुकारता हूँ, (देवानाम्)विद्वानों का (प्रियः) प्रिय (भूयासम्) मैं हो जाऊँ ॥२॥
Connotation: - मन्त्र १ के समान॥२॥
Footnote: २−(प्रियः) प्रीतिकरः (देवानाम्) विदुषाम्। अन्यत् पूर्ववत्-म० १ ॥