Go To Mantra

त्वं र॑क्षसेप्र॒दिश॒श्चत॑स्र॒स्त्वं शो॒चिषा॒ नभ॑सी॒ वि भा॑सि। त्वमि॒मा विश्वा॒ भुव॒नानु॑तिष्ठस ऋ॒तस्य॒ पन्था॒मन्वे॑षि वि॒द्वांस्तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वंनः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

Mantra Audio
Pad Path

त्वम् । रक्षसे । प्रऽदिश: । चतस्र: । त्वम् । शोचिषा । नभसी इति । वि । भासि । त्वम् । इमा । विश्वा । भुवना । अनु । तिष्ठसे । ऋतस्य । पन्थाम् । अनु । एषि । विद्वान् । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.१६॥

Atharvaveda » Kand:17» Sukta:1» Paryayah:0» Mantra:16


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

आयु की बढ़ती के लिये उपदेश।

Word-Meaning: - [हे परमेश्वर !] (त्वम्) तू (चतस्रः) चारों (प्रदिशः) बड़ी दिशाओं की (रक्षसे) रक्षा करता है, (त्वम्) तू (शोचिषा) प्रकाश से (नभसी) सूर्य और पृथिवी में (वि) विविध प्रकार (भासि) चमकता है। (त्वम्) तू (इमा) इन (विश्वा) सब (भुवना अनु) भुवनों [लोकों]में (तिष्ठसे) ठहरता है, और (विद्वान्) जानता हुआ तू (ऋतस्य) सत्यधर्म के (पन्थाम्) मार्ग पर (अनु) लगातार (एषि) चलता है, (विष्णो) हे विष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्) तेरे ही... [मन्त्र ६] ॥१६॥
Connotation: - परमात्मा सब दिशाओंमें हमारी रक्षा करता है, सूर्य पृथिवी आदि लोकों में प्रकाश पहुँचाकर सबकाधारण करता है और सदा सत्य नियम पर चलता है, तुम उसी की आराधना से धर्मपथ पर चलकर अपनी उन्नति करो ॥१६॥
Footnote: १६−(त्वम्) (रक्षसे) रक्षसि। पालयसि (प्रदिशः) प्रकृष्टादिशाः (चतस्रः) चतुःसंख्याकाः (त्वम्) (शोचिषा) प्रकाशेन (नभसी) सुपां सुलुक्०।पा० ७।१।३९। पूर्वसवर्णदीर्घः। ईदूतौ च सप्तम्यर्थे। पा० १।१।१९। इति प्रगृह्यम्।नभस्योर्द्यावापृथिव्योर्मध्ये (वि) विविधम् (भासि) दीप्यसे (त्वम्) (इमा)दृश्यमानानि (विश्वा) सर्वाणि (भुवना) लोकान् (अनु) प्रति (तिष्ठसे) वर्त्तसे (ऋतस्य) सत्यधर्मस्य (पन्थाम्) मार्गम् (अनु) निरन्तरम् (एषि) गच्छसि (विद्वान्)जानन् सन्। अन्यत् पूर्ववत् ॥