Go To Mantra

अद॑ब्धो दि॒विपृ॑थि॒व्यामु॒तासि॒ न त॑ आपुर्महि॒मान॑म॒न्तरि॑क्षे। अ॑दब्धेन॒ ब्रह्म॑णावावृधा॒नः स त्वं न॑ इन्द्र दि॒वि षञ्च्छर्म॑ यच्छ॒ तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

Mantra Audio
Pad Path

अदब्ध: । दिवि । पृथिव्याम् । उत । अस‍ि । न । ते । आपु:। महिमानम् । अन्तरिक्षे । अदब्धेन । ब्रह्मणा । ववृधान: । स: । त्वम् । न: । इन्द्र । दिवि । सन् । शर्म । यच्छ । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन्॥१.१२॥

Atharvaveda » Kand:17» Sukta:1» Paryayah:0» Mantra:12


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

आयु की बढ़ती के लिये उपदेश।

Word-Meaning: - [हे परमात्मन् !] (दिवि) सूर्य [प्रकाशवाले लोक] पर (उत) और (पृथिव्याम्) पृथिवी [प्रकाशरहित लोक]पर (अदब्धः) अखण्ड (असि) है, (ते) तेरी (महिमानम्) महिमा को (अन्तरिक्षे) आकाशमें उन [लोकों और लोकवासियों] ने (न आपुः) नहीं पाया। (अदब्धेन) अखण्ड (ब्रह्मणा) बढ़ते हुए वेदज्ञान से (वावृधानः) अत्यन्त बढ़ता हुआ और (दिवि)प्रत्येक व्यवहार में (सन्) वर्तमान, (सः त्वम्) सो तू (इन्द्र) हे इन्द्र ! [परम ऐश्वर्यवाले जगदीश्वर] (नः) हमें (शर्म) सुख (यच्छ) दे, (विष्णो) हे विष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्) तेरे ही.... [मन्त्र ६] ॥१२॥
Connotation: - जो परमात्मा संसार मेंबड़ों से बड़ा, अनन्त ज्ञानी और प्रत्येक व्यवहार में वर्तमान है, मनुष्य उसीजगदीश्वर की उपासना से वृद्धि करके सुख पावें ॥१२॥
Footnote: १२−(अदब्धः) अखण्डः (दिवि)सूर्ये। प्रकाशमानलोके (पृथिव्याम्) भूमौ। प्रकाशरहितलोके (उत) अपि (असि) (न)निषेधे (ते) तव (आपुः) प्राप्तवन्तस्ते लोका लोकिनश्च (महिमानम्) महत्त्वम् (अन्तरिक्षे) आकाशे (अदब्धे) अखण्डेन (ब्रह्मणा) प्रवृद्धेन वेदज्ञानेन (वावृधानः) भृशं वर्धमानः (सः) तादृशः (त्वम्) (नः) अस्मभ्यम् (इन्द्र) (दिवि)व्यवहारे (सन्) वर्तमानः (शर्म) सुखम् (यच्छ) देहि। अन्यत् पूर्ववत् ॥