Go To Mantra

त्वं न॑इन्द्रो॒तिभिः॑ शि॒वाभिः॒ शन्त॑मो भव। आ॒रोहं॑स्त्रिदि॒वं दि॒वो गृ॑णा॒नःसोम॑पीतये प्रि॒यधा॑मा स्व॒स्तये॒ तवेद्वि॑ष्णो बहु॒धा वी॒र्याणि। त्वं नः॑पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

Mantra Audio
Pad Path

त्वम् । न: । इन्द्र । ऊतिऽभि: । शिवाभि: । शम्ऽतम: । भव । आऽरोहन् । त्रिऽदिवम् । दिव: । गृणान: । सोमऽपीतये । प्रियऽधामा । स्वस्तये । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन ॥१.१०॥

Atharvaveda » Kand:17» Sukta:1» Paryayah:0» Mantra:10


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

आयु की बढ़ती के लिये उपदेश।

Word-Meaning: - (इन्द्र) हे इन्द्र ! [परम ऐश्वर्यवाले जगदीश्वर] (शिवाभिः) मङ्गलमय (ऊतिभिः) रक्षाओं के साथ (त्रिदिवम्) तीन [आय व्यय वृद्धि] व्यवहार में (आरोहन्) ऊँचा होता हुआ और (दिवः)व्यवहारों को (गृणानः) जताता हुआ (प्रियधामा) प्रिय पदवाला (त्वम्) तू (सोमपीतये) ऐश्वर्य की रक्षा के लिये [वा अमृत पीने के लिये] और (स्वस्तये)सुन्दर सत्ता [दशा] के लिये (नः) हम को (शन्तमः) अत्यन्त सुख देनेवाला (भव) हो, (विष्णो) हे विष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्) तेरे ही... [मन्त्र ६]॥१०॥
Connotation: - परमात्मा अपनी अपारमहिमा से प्राणियों के उनके पुरुषार्थ के अनुसार आय, व्यय और वृद्धिरूप फल देताहुआ अनेक व्यवहारों का उपदेश करता है, हे मनुष्यो ! उसी की उपासना से पुरुषार्थके साथ ऐश्वर्य बढ़ाकर अपनी दशा सुधारते रहो ॥१०॥
Footnote: १०−(त्वम्) (नः) अस्मभ्यम् (इन्द्र) हे परमैश्वर्यवन् जगदीश्वर (ऊतिभिः) रक्षाभिः (शिवाभिः) मङ्गलयुक्ताभिः (शन्तमः) सुखयितृतमः (भव) (आरोहन्) आरूढ उन्नतः सन् (त्रिदिवम्) अ० ९।५।१०। दिवुव्यवहारे-क। त्रयो दिवा आयव्ययवृद्धिरूपा यस्मिंस्तं व्यवहारम् (दिवः)व्यवहारान् (गृणानः) विज्ञापयन्। उपदिशन् (सोमपीतये) ऐश्वर्यरक्षणाय। अमृतपानाय (प्रियधामा) प्रियपदः। प्रियतेजाः (स्वस्तये) शोभनास्तित्वाय। सुदशाप्राप्तये।अन्यत् पूर्ववत् ॥