Go To Mantra

क्व प्रेप्स॑न्ती युव॒ती विरू॑पे अहोरा॒त्रे द्र॑वतः संविदा॒ने। यत्र॒ प्रेप्स॑न्तीरभि॒यन्त्यापः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

Mantra Audio
Pad Path

क्व । प्रेप्सन्ती इति प्रऽईप्सन्ती । युवती इति । विरूपे इति विऽरूपे । अहोरात्रे इति । द्रवत: । संविदाने इति सम्ऽविदाने । यत्र । प्रऽईप्सन्ती: । अभिऽयन्ति । आप: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.६॥

Atharvaveda » Kand:10» Sukta:7» Paryayah:0» Mantra:6


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म के स्वरूप के विचार का उपदेश।

Word-Meaning: - (क्व) कहाँ (प्रेप्सन्ती) पाने की इच्छा करती हुई (युवती) दो मिलनेवाली और अलग होजानेवाली शक्तियाँ, (विरूपे) विरुद्ध रूपवाले, (संविदाने) आपस में मिले हुए (अहोरात्रे) दिन और रात (द्रवतः) दौड़ते हैं ? (यत्र) जहाँ (प्रेप्सन्तीः) मिलने की इच्छा करती हुई (आपः) सब प्रजाएँ (अभियन्ति) चारों ओर से आती हैं, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥६॥
Connotation: - यह दिन-रात और सब प्राणी परमेश्वर के ही नियमबद्ध रहते हैं ॥६॥
Footnote: ६−(क्व) (प्रेप्सन्ती) प्राप्तुमिच्छन्त्यौ (युवती) यु मिश्रणमिश्रणयोः-कनिन्, ति, ङीप्। मिश्रणामिश्रणशीले शक्ती यौवनवत्यौ स्त्रियौ यथा (विरूपे) विरुद्धस्वरूपे (अहोरात्रे) (द्रवतः) धावतः (संविदाने) संगच्छमाने (यत्र) (प्रेप्सन्तीः) प्राप्तुमिच्छन्त्यः (अभियन्ति) सर्वतो गच्छन्ति (आपः) आप्ताः प्रजाः-दयानन्दभाष्ये, यजु० ६।२७ सर्वे प्राणिनः। अन्यत् पूर्ववत् ॥