ये पुरु॑षे॒ ब्रह्म॑ वि॒दुस्ते वि॑दुः परमे॒ष्ठिन॑म्। यो वेद॑ परमे॒ष्ठिनं॒ यश्च॒ वेद॑ प्र॒जाप॑तिम्। ज्ये॒ष्ठं ये ब्राह्म॑णं वि॒दुस्ते॑ स्क॒म्भम॑नु॒संवि॑दुः ॥
ये । पुरुषे । ब्रह्म । विदु: । ते । विदु: । परमेऽस्थिनम् । य: । वेद । परमेऽस्थिनम् । य: । च । वेद । प्रजाऽपतिम् । ज्येष्ठम् । ये । ब्राह्मणम् । विदु: । ते । स्कम्भम् । अनुऽसंविदु: ॥७.१७॥
PANDIT KSHEMKARANDAS TRIVEDI
ब्रह्म के स्वरूप के विचार का उपदेश।