यस्य॒ चत॑स्रः प्र॒दिशो॑ ना॒ड्यस्तिष्ठ॑न्ति प्रथ॒माः। य॒ज्ञो यत्र॒ परा॑क्रान्तः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
यस्य । चतस्र: । प्रऽदिश: । नाड्य: । तिष्ठन्ति । प्रथमा: । यज्ञ: । यत्र । पराऽक्रान्त: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१६॥
PANDIT KSHEMKARANDAS TRIVEDI
ब्रह्म के स्वरूप के विचार का उपदेश।