Go To Mantra

तमि॒मं दे॒वता॑ म॒णिं मह्यं॑ ददतु॒ पुष्ट॑ये। अ॑भि॒भुं क्ष॑त्र॒वर्ध॑नं सपत्न॒दम्भ॑नं म॒णिम् ॥

Mantra Audio
Pad Path

तम् । इमम् । देवता: । मणिम् । मह्यम् । ददतु । पुष्टये । अभिऽभुम् । क्षत्रऽवर्धनम् । सपत्नऽदम्भनम् । मणिम् ॥६.२९॥

Atharvaveda » Kand:10» Sukta:6» Paryayah:0» Mantra:29


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

सब कामनाओं की सिद्धि का उपदेश।

Word-Meaning: - (देवताः) देवता [विद्वान् जन] (मह्यम्) मुझे (पुष्टये) पुष्टि [वृद्धि] के लिये (तम् इमम्) उस ही (मणिम्) मणि [प्रशंसनीय वैदिक नियम], (अभिभुम्) [शत्रुओं को] हरानेवाले, (क्षत्रवर्धनम्) राज्य बढ़ानेवाले, (सपत्नदम्भनम्) वैरियों के दबानेवाले (मणिम्) मणि [प्रशंसनीय वैदिक नियम] को (ददतु) दान करें ॥२९॥
Connotation: - मनुष्य विद्वानों के सत्सङ्ग से वैदिक मार्ग पर चल कर सब के पालन-पोषण के लिये राज्य आदि व्यवहार सिद्ध करें ॥२९॥
Footnote: २९−(देवताः) विद्वज्जनाः (ददतु) प्रयच्छन्तु (पुष्टये) पालनाय (अभिभुम्) शत्रूणामभिभवितारं पराजेतारम् (क्षत्रवर्धनम्) राज्यवर्धकम् (सपत्नदम्भनम्) शत्रुनाशकम्। अन्यत् पूर्ववत् ॥