Go To Mantra

यमब॑ध्ना॒द्बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्। स मा॒यं म॒णिराग॑म॒न्मधो॑र्घृ॒तस्य॒ धार॑या की॒लाले॑न म॒णिः स॒ह ॥

Mantra Audio
Pad Path

यम् । अबध्नात् । बृहस्पति: । देवेभ्य: । असुरऽक्षितिम् । स: । मा । अयम् । मणि: । आ । अगमत् । मधो: । घृतस्‍य । धारया । कीलालेन । मणि: । सह ॥६.२५॥

Atharvaveda » Kand:10» Sukta:6» Paryayah:0» Mantra:25


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

सब कामनाओं की सिद्धि का उपदेश।

Word-Meaning: - (यम्) जिस (असुरक्षितिम्) असुरनाशक.... म० २२। (सः अयम्) वह (मणिः) प्रशंसनीय (मणिः) मणि [वैदिक नियम] (मा) मुझे (मधोः) मधुर रस की और (घृतस्य) घृत की (धारया) धारा से (कीलालेन सह) अच्छे पके अन्न के सहित (आ अगमत्) प्राप्त हुआ है ॥२५॥
Connotation: - मनुष्य धर्म से अन्न आदि पदार्थ लाकर निर्वाह करें ॥२५॥
Footnote: २५−(मधोः) मधुररसस्य (घृतस्य) सर्पिषः (धारया) प्रवाहेण (कीलालेन) अ० ४।११।१०। कीलालमन्ननाम-निघ० २।७। सुसंस्कृतेनान्नेन। अन्यद् गतम् ॥